कर्मशील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मशील वि।

कर्मसु_फलमनपेक्ष्य_प्रवृत्तः

समानार्थक:कार्म,कर्मशील

3।1।18।2।2

कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः। स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मशील/ कर्म--शील mfn. assiduous in work L.

कर्मशील/ कर्म--शील mfn. one who perseveres in his duties without looking to their reward W.

कर्मशील/ कर्म--शील m. N. of a man Buddh.

"https://sa.wiktionary.org/w/index.php?title=कर्मशील&oldid=495252" इत्यस्माद् प्रतिप्राप्तम्