सामग्री पर जाएँ

कर्मान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मान्त¦ पु॰ कर्मणः कृषिकर्मणोऽन्तो यत्र। सम्पन्नकृषिकर्मणि

१ कृष्टभूमौ हेमच॰।
“अहन्यहन्यवेक्षेत कर्मान्तान् वाह-नानि च” मनुः। कर्मणः तत्फलस्यान्तो यत्र।

२ इक्षुधान्यादिसंग्रहस्थाने च।
“शुचीनाकरकर्मान्ते भीरू-नन्तर्निवेशने” मनुः।
“कच्चिन्न सर्वे कर्मान्ताः परोक्षास्तेविशङ्किताः” भा॰ सभा॰

१६

५ श्लो॰।

६ त॰।

३ कर्मसमाप्तौच।
“कर्मान्ते दक्षिणां दयात्” स्मृतिः”। [Page1771-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मान्त/ कर्मा m. end or accomplishment of a work Mr2icch. Subh.

कर्मान्त/ कर्मा m. end or conclusion of a sacred action Sa1mavBr. Karmapr.

कर्मान्त/ कर्मा m. work , business , action , management , administration (of an office) MBh. Mn. Ya1jn5. etc.

कर्मान्त/ कर्मा m. tilled or cultivated ground L.

"https://sa.wiktionary.org/w/index.php?title=कर्मान्त&oldid=495258" इत्यस्माद् प्रतिप्राप्तम्