कर्मारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मारः [karmārḥ], 1 A blacksmith; Y.1.163; Ms.4.215; a polisher of tools and weapons (Mar. शिकलगार); ततः संधाय विमलान् भल्लान् कर्मारमार्जितान् Mb.6.94.34.

A bamboo. ... कर्मारकुलसंकुला Śiva. B.19.32.

"https://sa.wiktionary.org/w/index.php?title=कर्मारः&oldid=265545" इत्यस्माद् प्रतिप्राप्तम्