कर्मेन्द्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मेन्द्रिय नपुं।

पाय्वादीन्द्रियम्

समानार्थक:कर्मेन्द्रिय

1।5।8।2।1

गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्. कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्.।

 : चरणः, पुरीषनिर्गममार्गः, भगशिश्नः, हस्तः, अधरोष्ठमात्रम्

पदार्थ-विभागः : इन्द्रियम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मेन्द्रिय/ कर्मे n. an organ of action (five in number like the five organs of sense , viz. hand , foot , larynx , organ of generation , and excretion) MBh. Mn. ii , 91 Veda1ntas. 91 , etc.

"https://sa.wiktionary.org/w/index.php?title=कर्मेन्द्रिय&oldid=265579" इत्यस्माद् प्रतिप्राप्तम्