कर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षः, पुं क्ली, (कृष् विलेखने पचाद्यच् । कर्मणि करणे वा घञ् ।) षोडशमाषकपरिमाणम् । अशीतिरत्तिकाः । तत्पर्य्यायः । अक्षः २ । इत्य- मरः । २ । ९ । ८६ ॥ वैद्यकमते तोलकद्वयम् । तत्पर्य्यायः । सुवर्णम् २ अक्षः ३ विडालपदकम् ४ पिचुः ५ पाणितलम् ६ उडुम्बरम् ७ तिन्दुकम् ८ कबडग्रहः ९ । इति परिभाषा ॥ दशमाषकः । इति राजनिर्घण्टः ॥ (“कोलद्वयञ्च कर्षः स्यात् स प्रोक्ता पाणिमानिका । अक्षः पिचुः पाणितलं किञ्चिपाणिश्च तिन्दुकम्” ॥ इति शार्ङ्गधरे पूर्ब्बखण्डे । १ अध्याये ॥)

कर्षः, पुं, (कृष् + भावे घञ् ।) कर्षणम् । इति मेदिनी ॥ विभीतकवृक्षः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ष पुं-नपुं।

षोडशमाषः

समानार्थक:अक्ष,कर्ष

2।9।86।1।2

ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्. सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले॥

अवयव : कर्षचतुष्टयम्

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ष¦ पुंन॰ कृष--अच् कर्मणि घञ् वा।
“दशार्द्धगुञ्जं प्रवदन्तिमाषं माषाह्वयैः षोडशभिश्च कर्षम्” लीला॰ उक्तेअशीतिरत्तिकापरिमाणे षोडशमाषके मानभेदे

२ तन्मितेसुवर्णे च।

३ विभीतकवृक्षे पु॰ शब्दरत्ना॰। भ्वा॰ कृष--भावेघञ्।

४ आकर्षणे। तुदा॰ कष--भावे घञ्।

५ विलेस्वने च। अत्र प्रसङ्गात् पौराणिकस्मार्त्तकर्मोचित स्मृत्यादिपरिभा-षितवैद्यक परिभाषितमानभेदौच्यते। तत्र पौराणिकाटिमा[Page1774-a+ 38] नमाह हेमा॰ दा॰ ख॰ मनुः
“लोकसव्यवहारार्थं याः संज्ञाःप्रथिता भुवि। ताम्ररूप्यसुवर्ण्णानां ताः प्रवक्ष्याम्यशेषतः। जालान्तरगते भानौ यत् सुक्ष्मं दृश्यते रजः। प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते। त्रसरेण्वष्टकं ज्ञेयालिक्षैका परमा यतः। ता राजसर्षपस्तिस्रस्ते त्रयो-गौरसर्षपः। सर्षपाः षट् यवोमध्यस्त्रियवश्चैवकृष्णलः। पञ्च कृष्णलको माषस्ते सुवर्णस्तु षोडश। पलं सुवर्णाश्चत्वारः पलानि धरणं दश। द्वे कृष्णले सम-धृते विज्ञेयोरूप्यमाषकः। ते षोडश स्याद्धरणं पुराण-श्चैव राजतः। कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकःपणः। धरणानि दश ज्ञेयं शतमानस्तुराजतः। चतुःसौ-वर्णिको निष्कोविस्तं तु तत्प्रमाणकम्” याज्ञवल्क्यः
“जाल-सूर्य्यमरीचिस्थं त्रसरेणू रजः स्मृतम्। तेऽष्टौ लिक्षातु तास्तिम्रो राजसर्षप उच्यते। गौरस्तु ते त्रयः षट्ते यवोज्ञेयस्तु ते त्रयः। कृष्णलः, पञ्च ते माषस्ते सुवर्ण्णस्तुषोडश। पलं सुवर्ण्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम्। द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते। शाणमानन्तुदशभिर्द्धरणैः पलमेव च। निष्कः सुवर्णाश्चत्वारः कार्षि-कस्ताम्रिकः मणः” आह विष्णुः”
“जालस्थार्कमरीचिगतंरजस्त्रसरेणुसंज्ञं, तदष्टकं लिक्षा, तत्त्रयं राज-सर्षपः, तत्त्रयं गौरसर्षपः, ते षट्यवः, तत्त्रयं कृष्णलः,तत्पञ्चकं माषः, तद्द्वादशकमक्षार्द्धं स चतुर्माषकंसुवर्ण्णः, तच्चतुःसौवर्ण्णिकोनिष्कः। द्वे कृष्णले रूप्य-माषकः ते षोडश धरणम्”
“ताम्रिकः कार्षापणः पण” कात्यायनः
“माषो विंशतिभागश्च ज्ञेयः कार्षापणस्य तु। काकिनी तु चतुर्भागो माषस्य परिकीर्त्तिता। पञ्चनद्याःप्रदेशे तु संज्ञेयं व्यावहारिकी। कार्षापणप्रमाणं तु तत्निबद्धमिहैव यत्। ते द्वादश सुवर्णस्तु दीनारस्तुत्रिकः स्मृतः” नारदः
“कार्षापणो दक्षिणस्यां दिशि रौप्यःप्रवर्त्तते। पणो निबद्धः पूर्व्वस्यां षोडशैव पणाः पलम्। अगस्तिरपि
“यवः स्यात् सर्षपैः षडिभर्गुञ्जा चैकात्रिभिर्यवैः। गुञ्जाभिः पञ्चभिश्चैको माषकः परिकीर्त्तितः। भवेत् षोडशभिर्माषैः सुवर्णस्तैः पुनः स्मृतः। चतुर्भिःपलमेकन्तु दश ते घरणं विदुः”।
“अष्टभिर्भवति व्यक्तैस्तण्डुलः गौरसर्षपैः। स वैणवयवः प्रोक्तो गोधूमंचापरे जगुः”। विष्णुगुप्तः
“पञ्चगुञ्जोभवेन्माषः शण-स्तेश्च चतुर्गुणैः। कलञ्जं धरणं प्राहुर्भणिमानविशा-रदाः। मज्जाटिकाकलञ्जस्तु तौल्ये गुञ्जाद्वयं विदुः। [Page1774-b+ 38] सज्जाटिका विंशतिस्तु धरणं तद्विदां मतम्। स्थूलमध्याति-सूक्ष्माणां सुसूक्ष्माणामपि स्मृतम्”।
“दीनारोरोपकैरष्टा-र्विंशत्या परिकीर्त्तितः। सुवर्णसप्ततितमोभागोरोपकइष्यते” प्रकान्तरेणाप्याह सुक्षेत्रे यथावन्मध्यपाककालेनिष्पन्नधान्ययवादश सुवर्ण्णमाषः पञ्च वा गुञ्जाः सुव-र्णमाषकः ते षोडश सुवर्ण्णः एवं प्रमाणसिद्धस्यद्वितीया संज्ञा कर्ष इति चतुष्कर्षं पलं पलानां शतेनतुला विंशतितौलिको भारः अस्यैव भारस्य उदतौलिकइति द्वितीया संज्ञा” दानखाण्डे हेमाद्रिः। एतेषामानभेदः शक्तितारतम्यापेक्षया ग्राह्यतावेदनार्थः। वैद्यकपरिभाषितमानं भावप्र॰।
“न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित्। अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया। चर-कस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः। विहाय सर्व-मानानि मागधं मानमुच्यते। त्रसरेणुर्बुधैः प्रोक्त-स्त्रिंशता परमाणुभिः। त्रसरेणुस्तु पर्य्यायनाम्नावंशी निगद्यते। जालान्तरगतैः सूर्य्यकरैर्वंशी विलो-क्यते। षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्चराजिका। तिसृभीराजिकाभिश्च सर्षपः प्रोच्यतेबुधैः। यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्। षड्भिस्तु रत्तिकाभिः स्यान्माषको हेममानके। माषै-श्चतुर्भिः शाणः स्याद्धरणः स निगद्यते। टङ्कः स एवकथितस्तद्द्वयं कोल उच्यते। क्षुद्रको वटकश्चैवंद्रङ्क्षणः स निगद्यते। कोलद्वयन्तु कर्षः स्यात्स प्रोक्तः पाणिमानिका। अक्षः पिचुः पाणितलंकिञ्चित्पाणिश्च तिन्दुकम्। विडालपदकं चैव तथाषोडशिका मता। करमध्यो हंसपदं सुवर्णं कवलग्रहः। उदुम्बरञ्च पर्य्यायैः कर्षमेव निगद्यते। स्यात्कर्षा-भ्यामर्द्धपलं शुक्तिरष्टमिका तथा। शुक्तिभ्याञ्च पलंज्ञेयं मुष्टिराम्रञ्चतुर्थिका। प्रकुञ्चः षोडशी विल्वंपलमेवात्र कीर्त्त्यते। पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्चनिगद्यते। प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्द्धशरावकः। अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका। शरा-वोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः। शरावाभ्यांभवेत् प्रस्थः चतुःप्रस्थैस्तथाढकः। भाजनं कांस्य-पात्रं च चतुःषष्टिपलश्च सः। चतुर्भिराढकैर्द्रोणःकलशोनल्वणोऽर्मणः। उन्मानश्च घटोराशिद्रोणपर्यायसंज्ञितः। दोणाभ्यां सूर्यकुम्भौ च चतुःषष्टिशरावकः[Page1775-a+ 38] शूर्पाभ्याञ्च भवेद्द्रोणी वाही गोणी च सा स्मृता। द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः। चतुःसहस्रपलिका षण्णवत्यधिका च सा। पलानांद्विसहस्रञ्च भार एकः प्रकीर्त्तितः। तुला पलशतंज्ञेयं सर्वत्रैवैष निश्चयः। माषटङ्काक्षविल्वानि कुड-वप्रस्थमाढकम्। राशिर्गोणी खारिकेति यथोत्तरचतु-र्गुणम्। मागधपरिभाषायां षड्रत्तिको माषश्चतुविं-शतिरत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः। अयञ्चरक-सम्मतः। सुश्रुतमते पञ्चरत्तिकोमाषो विंशतिरत्ति-कष्टङ्कोऽशीतिरत्तिकः कर्षः। अयमेव कालिङ्गपरिमा-षायामपि यतस्तत्राष्टरत्तिकोमाषो द्वात्रिशद्रत्तिकष्टङ्कःसार्द्धटङ्कद्वयमितः कर्षः। गुञ्जादिमानमारभ्य यावत्स्यात्कुडवस्थितिः। द्रवार्द्रशुष्कद्रव्याणां तावन्मानंसमं मतम्। प्रस्थादिमानमारभ्य द्विगुणं तद्द्रवा-र्द्रयोः। मानन्तथा तुलायास्तु द्विगुणं न क्वचित्स्मृतम्। मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम्। विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत्। इतिमागधमानम्। कालिङ्गमानम्
“यतो मन्दाग्नयो ह्रस्वाहीनसत्वा नराः कलौ। अतस्तु मात्रा तद्योग्याप्रोच्यते सुज्ञसम्मता। यवो द्वादशभिर्गौरषर्षपैःप्रोच्यते बुधैः। यवद्वयेन गुञ्जा स्यात् त्रिगुञ्जो वल्लउच्यते। माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा मवेत्क्वचित्। चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एवच। गद्याणो माषकैः षड्भिःकर्षः स्याद्दशमाषिकः। चतुः कर्षैः पलं प्रोक्तं दशशाणमितं बुधैः। चतुःपलैश्च कुडवप्रस्थाद्याः पूर्ववन्मताः। स्थितिर्नास्त्येवमात्रायाः कालमग्निं वयोबलम्। प्रकृतिं दोषदेशौच दृष्ट्वा मात्रां प्रकल्पयेत्। नाल्पं हन्त्यौषधं व्याधिंयथाम्भोऽल्पं महानलम्। अतिमात्रं च दोषाय शस्योयस्थे बहूदकम्”। कर्षं नित्यमर्हति ठञ्। कार्षिक कर्षपरिमाणार्हे
“कार्षिकस्ताम्रिकः पणः इत्यमरः”। नित्यकर्षणार्हे क्षेत्र-भेदे च घञन्तकर्षस्य
“कर्षान्ततो घञोऽन्त उदात्तः” पा॰ अन्तोदात्तता अत्र कर्षेतिशपा निर्द्देशात्तुदा-देराद्युदात्ततेति सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ष¦ mn. (-र्षः-र्षं) A weight of gold or silver, a Karsha equal to sixteen Mashas; this, according to the ancient division of five Rettis to the Masha, would make the Karsha equal to about 176 grains troy; in common use, eight Rettis are given to the Masha and the Karsha is therefore about 280 grains troy: see मास and रक्तिक। m. (-षः)
1. Drawing, dragging, pulling.
2. Ploughing.
3. Attracting.
4. Beleric myrobalan: see विभीतक। E. कृष् to plough, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षः [karṣḥ], [कृष्-अच् घञ् वा]

Drawing, dragging, pulling; Y.2.217.

Attracting.

Ploughing

A furrow, a trench.

A scratch.

Terminalia Bellerica (Mar. बिब्बा, बेहडा). -र्षः, -र्षम् A weight of gold or silver equal to 16 Māṣas. -Comp. -आपण = कार्षापण q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ष m. ( कृष्) , the act of drawing , dragging Pa1n2.

कर्ष m. (with and without हलस्य)ploughing , agriculture A1p. Ya1jn5. ii , 217

कर्ष m. " anything scratched off "See. क्षाम-कर्ष-मिश्र

कर्ष mn. a weight of gold or silver (= 16 माषs = 80 Rettis = 1/4 पल= 1/400 of a तुला= about 176 grains troy ; in common use 8 Rettis are given to the माष, and the कर्षis then about 280 grains troy) Sus3r. VarBr2S. etc.

कर्ष mn. Terminalia Bellerica (also called अक्षSee. ) L.

कर्ष mn. a boat L.

"https://sa.wiktionary.org/w/index.php?title=कर्ष&oldid=495268" इत्यस्माद् प्रतिप्राप्तम्