कर्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षणम्, क्ली, (कृष् + भावे ल्युट् ।) कृषिकर्म्म । लाङ्ग- लादिना भूम्यादिखननम् । इति हेमचन्द्रः । चास इति भाषा ॥ आकर्षणम् । टानन् इति भाषा ॥ (शोषणम् । पीडणम् । यथा मनुः ७ । ११२ । “शरीकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षण¦ न॰ तुदा॰ कृष--भावे ल्युट्। लाङ्गलादिना भूमेर्विलेखने(चास देओया) हेम॰।
“मृतं तु याचित भैक्ष्यं प्रमितंकर्षणं स्मृतम्” मनुः। कृषिशब्दे विवृतिः। भ्वा॰ कृष-ल्युट्।

२ आकर्षणे च (टाना)
“भज्यमानमतिमात्र-कर्षणात्” रघुः
“शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनांयथा” मनुः।

३ क्षीरिणीवृक्षे स्त्री राजनि॰ गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षण¦ n. (-णं)
1. Ploughing, cultivating the ground.
2. Pulling, drag- ging.
3. Attracting. E. कृष् to plough, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षण [karṣaṇa], a.

Dragging.

Injuring

Extending (in time), see below. -णम् [कृष् भावे ल्युट्]

Drawing, dragging, pulling, bending (as of a bow); भज्यमानमति- मात्रकर्षणात् R.11.46,7.62.

Attracting.

Ploughing, tilling; प्रभृतं कर्षणं स्मृतम् Ms.4.5.

Injuring, tormenting; emaciation; तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्र- कर्षणात् Ms.7.112.

Cultivated land; पुत्रस्य ते पशवः कर्षणं च Mb.3.113.13.

A weapon; इषुभिस्तोमरैः प्रासै- स्त्रिशूलैर्वज्रकर्षणैः Rām.7.32.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षण mfn. pulling to and fro , dragging , tormenting , vexing( v.l. कर्शन) MBh. R. etc.

कर्षण mfn. extending (in time) , APra1t.

कर्षण mfn. the act of drawing or dragging near S3ak. ( v.l. )

कर्षण mfn. drawing out , pulling off

कर्षण mfn. tugging , pulling(See. केश-क्) , drawing to and fro , removing , hurting , injuring , tormenting Mn. vii , 112 MBh. Sus3r. etc.

कर्षण mfn. drawing back , bending (a bow) Ragh. xi , 46 (See. धनुष्-क्)

कर्षण mfn. prolonging (a sound) Sam2hUp.

कर्षण mfn. ploughing , cultivating the ground Mn. iv , 5 MBh. BhP.

कर्षण mfn. cultivated land MBh. iii , 10082

कर्षण mfn. erroneous for कर्शनSee. Car.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षण न.
(कृष् + ल्युट्) एक या अधिक तानों के समावेश के द्वारा गायन में किसी अक्षर को (देर तक खींचना), सब में पाँच प्रकार, जिनमें द्वितीय तान मुख्य होता है, पुष्प.सू. 518, एग् बा 2 र्हिष्, तुल. C.H.466। करस्न कर्षण 199

"https://sa.wiktionary.org/w/index.php?title=कर्षण&oldid=495270" इत्यस्माद् प्रतिप्राप्तम्