कर्षिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षिन्¦ त्रि॰ कृष--आकर्षेणिनि। आकर्षके।
“स्तम्बेर-मामुखरशृङ्खलकर्षिणस्ते” रघुः। स्त्रियां ङीप्।
“घ्राण-कान्तमधुगन्धकर्षिणीः” रघुः। ङीबन्तः

२ क्षीरिणीवृक्षे

३ अश्वमुखबन्धनरज्जुस्थितलौहभेदे कविकायां च स्त्री जटा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षिन्¦ mfn. (-र्षी-र्षिणी-र्षि)
1. What pulls or draws.
2. What ploughs or furrows.
3. Attractive, what attracts. f. (-र्षिणी)
1. A medicinal sort of moon-plant: see क्षीरिणी।
2. The bit of a bridle. E. कृष् to plough, &c. णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षिन् [karṣin], a.

Who or what draws &c. स्तम्बेरमा मुखरशृङ्ख- लकर्षिणस्ते R.

Attractive. घ्राणकान्तमधुगन्धकर्षिणीः R.19.11.-m. A ploughman.

णी The bit of a bridle.

A medicinal moon-plant. (Mar. खिरणी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षिन् mfn. drawing along , pulling , dragging Ragh. Mr2icch. etc.

कर्षिन् mfn. attractive , inviting Ragh. xix , 11

कर्षिन् mfn. ploughing , furrowing

कर्षिन् m. a ploughman , peasant , husbandman Katha1s.

कर्षिन् m. a particular plant(= क्षीरिणी) L.

"https://sa.wiktionary.org/w/index.php?title=कर्षिन्&oldid=495277" इत्यस्माद् प्रतिप्राप्तम्