कलञ्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलञ्जः, पुं, (कं लञ्जयति । लजि + अण् ।) विषास्त्र- हतमृगपक्षिणौ । इति त्रिकाण्डशेषः ॥ ताम्र- कूटः । दोक्ता तामाक् इति भाषा । यथा । विष्णु- सिद्धान्तसारावल्यां वैद्यके । अथ धुमपर्णीधूम- पानगुणः । “कलञ्जसंवेष्टनधूमपानात् स्याद्दन्तशुद्धिर्मुखरोगहानिः । कफघ्नमामञ्वरहानिकृच्च गान्धर्व्वविद्याप्रवणैकसेव्यम्” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलञ्ज¦ पु॰ केतिशब्दं लञ्जति भाषते क इत्यव्यक्तानुकरणम्लजि--अण्। विषाक्तास्त्रेण हते

१ मृगे,

२ पक्षिणि च।

३ तन्मांसे न॰
“न कलञ्जं भक्षयेदिति” श्रुतिः।

४ ताम्रकूटेच (तामाक)
“कलञ्जसंवेष्टनधूमपानात् स्याद्दन्तशुद्धिर्मुख-रोगहानिरिति” वैद्यके तत्सेवनान् मुखरोगहान्यादिउक्तम्।

५ परिमाणभेदे च। कर्षशब्दे भावप्र॰ तन्मान-भेदोदृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलञ्ज¦ mfn. (-ञ्जः-ञ्जा-ञ्जं) An animal struck with a poisoned weapon.
2. Tobacco.
3. Ten tolas.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलञ्जः [kalañjḥ], 1 A bird.

A deer or any other animal struck with a poisoned weapon.

Tobacco.

A particular weight (= 1 Rūpakas). -ञ्जम् Flesh of such an animal. -Comp. -न्यायः the rule according to which a negation connected with an act constitutes prohibition of that act. This is discussed and established by जैमिनि (6.2.19) and शबर in connection with texts like न कलञ्जं भक्षयेत् in MS.6.2.19-2. ŚB. 1.1.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलञ्ज m. Calamus Rotang

कलञ्ज m. tobacco

कलञ्ज m. a particular weight (= 10 रूपकs) Bhpr.

कलञ्ज m. an animal (struck with a poisonous weapon) L.

कलञ्ज n. the flesh of such an animal Nya1yam.

"https://sa.wiktionary.org/w/index.php?title=कलञ्ज&oldid=495300" इत्यस्माद् प्रतिप्राप्तम्