कलत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलत्रम्, क्ली, (गड सेचने + “गडेरादेश्च कः” । उणां । ३ । १०६ । अत्रन् गकारस्य ककारश्च । डलयो रेकत्वस्मरणात् डस्य लः । यद्वा कलं त्रायते । त्रै + कः । यद्वा कड्यते शिष्यते इति ।) कड--शासने बाहुलकात् अत्रन् । श्रोणिः । भार्य्या । इत्यमरः । ३ । ३ । १७८ ॥ (यथा मेघदूते । ४० । “तां कस्याञ्चिद् भवनवडभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः” ॥) राज्ञां दुर्गस्थानम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलत्र नपुं।

कटिः

समानार्थक:कटि,श्रोणि,ककुद्मती,कलत्र

3।3।179।1।2

आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः। योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः॥

अवयव : कटिस्थमांसपिण्डाः

पदार्थ-विभागः : अवयवः

कलत्र नपुं।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

3।3।179।1।2

आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः। योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलत्र¦ न॰ गड--सेचने अत्रन् आदेश्च कः डस्य लः,कलं त्रायते त्रै--क--कड--शासने वा॰ अत्रन् डस्यलो वा।

१ भार्य्यायाम्
“कलत्रवानहं बाले” !
“कलत्रवन्तमात्मानमवरोधे महत्यपि”
“वसुमत्याहि नृपाः कलत्रिणः” रघुः।
“पत्युस्त्विषामिह महौष-धयः कलत्र--स्थानं परैरनभिभूतममूर्वहन्ति” माघः
“नीत्वारात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः” मेघ॰।

२ नितम्बे अमरः
“कलत्रभारेण विलोलनीविना” किरा॰। नृपाणां

३ दुर्गस्थाने हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलत्र¦ n. (-त्रं)
1. The hip and loins.
2. A wife.
3. A royal citadel, a strong hold or fastness. E. गड to distil, &c. अत्रच् affix, क is sub- stituted for ग, and ड and ल are interchangeable: see कडत्र; or कल weak, feeble, and त्र, from त्रै to preserve, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलत्रम् [kalatram], 1 A wife; वसुमत्या हि नृपाः कलत्रिणः R.8.83; 1.32;12.34; यद्भर्तुरेव हितमिच्छति तत्कलत्रम् Bh.2.68.

The female of an animal.

The hip and loins; इन्दुमूर्तिमिवोद्दाममन्मथविलासगृहीतगुरुकलत्राम् K.189 (where क˚ has both senses); Ki.8.9,17.

Any royal citadel.

The seventh lunar mansion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलत्र n. a wife , consort MBh. Bhartr2. Hit. etc.

कलत्र n. the female of an animal Vikr.

कलत्र n. the hip and loins L.

कलत्र n. pudendum muliebre L.

कलत्र n. a royal citadel , a stronghold or fastness W.

कलत्र n. (in astron. ) the seventh lunar mansion VarBr2.

"https://sa.wiktionary.org/w/index.php?title=कलत्र&oldid=495304" इत्यस्माद् प्रतिप्राप्तम्