कलधौत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलधौतम्, क्ली, (कलेन अवयवेन धौतम् ।) स्वर्णम् । (‘कन्येयं कलधौतकोमलरुचिः कीर्त्तिस्तु नातः परा’ । इति महानाटकम् ॥ महाभारते च ४ । गोहरणे ४० । ६ । “इमे च कस्य नाराचाः सहस्रं लीमवाहिनः । समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये” ॥) रजतम् । इति मेदिनी ॥ कलध्वनिः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलधौत नपुं।

रूप्यकम्

समानार्थक:कलधौत,श्वेत,रजत,रूप्य

3।3।76।2।1

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते। कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥

 : दीनार_नामकनाण्यविशेषः

पदार्थ-विभागः : धनम्

कलधौत नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

3।3।76।2।1

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते। कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलधौत¦ न॰ कलेनावयवेन धौतं शुद्धम्।

१ स्वर्ण्णे।
“यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पंणश्रीः” माघः
“व्योमस्पृशः प्रथयता कलधौतभित्तीः” माघः।

२ रूप्ये च मेदि॰
“अनतिचिरोज्झितस्य जलदेनचिरस्थितबहुबुद्वुदस्य पयसोऽनुकृतिम्। विरलविकीर्ण-[Page1779-b+ 38] वज्रशकलान् सकलामिह विदधाति धौतकलधौतमहीम्”
“अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिल-वेश्मनां रुचौ” माघः
“अमलकलधौतपट्टायितमष्टमी-चन्द्रशकलाकारम्” काद॰। कलो ध्वनिभेदौ धौतः शुद्धो-ऽत्र।

३ कलध्वनौ विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलधौत¦ n. (-तं)
1. Gold.
2. Silver.
3. A low or pleasing tone; also कलधूत।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलधौत/ कल--धौत n. gold and silver MBh. S3is3. Prasannar. etc.

कलधौत/ कल--धौत mn. a low or pleasing tone L.

कलधौत/ कल--धौत mfn. golden R.

"https://sa.wiktionary.org/w/index.php?title=कलधौत&oldid=495306" इत्यस्माद् प्रतिप्राप्तम्