कलध्वनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलध्वनिः, पुं, (कलः अस्फुटमधुरः ध्वनिर्यस्य ।) पारावतः । कोकिलः । मयूरः । इति मेदिनी ॥ मधुराव्यक्तशब्दः । इति कलशब्दार्थे अमरः । १ । ७ । २ ॥ (यथा महानिर्व्वाणतन्त्रे । १ । ३ । “अप्सरोगणसङ्गीतकलध्वनिनिनादिते” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलध्वनि¦ पु॰ कलोध्वनिरस्य।

१ पारावते

२ कोकिले

३ मयूरेजातित्वात् स्त्रीत्वमपि।

४ मधुराव्यक्तध्वनियुक्ते त्रि॰। कर्म्म॰।

५ मधुराव्यक्तध्वनौ पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलध्वनि¦ m. (-निः)
1. The turtle dove.
2. The Kakila or Indian cuckoo.
3. A peacock.
4. A low sweet tone. E. कल, and ध्वनि a sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलध्वनि/ कल--ध्वनि m. a low and pleasing tone L.

कलध्वनि/ कल--ध्वनि m. (in mus.) a particular time

कलध्वनि/ कल--ध्वनि m. " having a pleasing voice " , the Indian cuckoo L.

कलध्वनि/ कल--ध्वनि m. a pigeon L.

कलध्वनि/ कल--ध्वनि m. a peacock L.

"https://sa.wiktionary.org/w/index.php?title=कलध्वनि&oldid=495307" इत्यस्माद् प्रतिप्राप्तम्