कलना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलना, स्त्री, (कल + भावे युच् । टाप् च ।) वशी- भूतत्वम् । वशता । यथा, -- आनन्दलहर्य्याम् । २९ । “करारं यत् क्ष्वेडं कवलितवतः कालकलना” । जल्पना च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलना¦ स्त्री चु॰ कल--भावे युच्।

१ ज्ञाने

२ ग्रहणे

३ आदाने

४ आमोचने

५ अवमोचने च
“पिच्छावचूडाकलनामिवोरः” माघः
“कलनामामोचनमवमोचनं वा” मल्लि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलना f. the act of impelling , inciting Su1ryas. i , 10

"https://sa.wiktionary.org/w/index.php?title=कलना&oldid=495309" इत्यस्माद् प्रतिप्राप्तम्