सामग्री पर जाएँ

कलनाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलनाद¦ पुंस्त्री कलोनादोऽस्य।

१ राजहंसे राजनि॰स्त्रियां जातित्वात् ङीष्।

२ कलध्वनियुक्ते त्रि॰। कर्मधा॰।

३ कलध्वनौ पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलनाद/ कल--नाद m. a kind of goose L. (See. -हंसbelow.)

"https://sa.wiktionary.org/w/index.php?title=कलनाद&oldid=495310" इत्यस्माद् प्रतिप्राप्तम्