कलभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलभः, पुं, (कलेन करेण शुण्डेनेति यावत् भाति । कल + भा + कः । यद्वा + कल् गतौ “कृशॄशलि- कलिगर्द्दिभ्योऽभच् । उणां । ३ । १२२ । इति । अभच् ।) करभः । हातिर छा इति भाषा । स तु पञ्चवर्षपर्य्यन्तम् । इति सुभूतिः ॥ तत्पर्य्यायः । करिशावकः २ । इत्यमरः । २ । ८ । ३५ ॥ दुर्द्दान्तः ३ व्यालः ४ । (यथा रघौ । ३ । ३२ । “महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव” ॥) धत्तूरवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलभ पुं।

करिपोतः

समानार्थक:कलभ,करिशावक

2।8।35।2।3

इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः। मदोत्कटो मदकलः कलभः करिशावकः॥

जनक : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलभ¦ पु॰ करेण शुण्डेन भाति भा--क रस्य लः।
“त्रिंश-द्वर्षस्तु कलभ” इति वैजयन्त्युक्ते

१ गजभेदे।
“मुदा रमन्तेकलभा विकस्वरैः”।
“इह मुहुर्मुदितैः कलभै रवः”
“सकलकलभकुम्भविभ्रमाभ्याम्” माघः।

२ पञ्चवर्षेकरिपोते सुभूतिः
“द्विपेन्द्रभावं कलभः श्रयन्निव” मोघवृ-त्तिकलभस्य चेष्टितम्”।
“दृष्टो हि वृण्वन् कलभप्रमाणम्” रघुः।
“ननु कलभेन यूथपतेरनुकृतम्” मालवि॰।
“गत्वासद्यः कलभतनुतां शीघ्रसम्पातहेतोः” मेघ॰। शावक-मात्रपरत्वेनकरिकलभकरमृदिततमालकिशलया मेदिनी” काद॰। वयोवाचित्वात् जातित्वात् स्त्रियां ङीप्। कं वातं लभते साधनत्वेन लभ--अच्। धुस्तूरे मेदि॰तस्य मादकद्रव्यत्वेन वाताधायकत्वात्तथात्वम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलभ¦ m. (-भः)
1. A young elephant: see कल।
2. The Datura plant. E. कल् to cast, अभच् Unadi affix; or according to some authorities, कृ to cast, अभच् affix, making करभ, and र is then changed to ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलभः [kalabhḥ], (भी f.) [कल्-अभच् Uṇ.3.122; करणे शुण्डया भाति; भा-क, रस्य लत्वम् Tv.]

A young elephant, cub; ननु कलभेन यूथपतेरनुकृतम् M.5; द्विपेन्द्रभावं कलभः श्रयन्निव R.3.32;11.39;18.38. Bhāg.8.2.23.

An elephant 3 years old.

A young camel; the young of any other animal.

A particular fragrant substance used as an unguent, कलभः करिपोतके । अङ्गलेपन वस्तूनां विशेषे$पि पुमान् भवेत् । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलभ m. (3. कल्Un2. iii , 122 ), a young elephant (one thirty years old) Ragh. Mr2icch. Pan5cat. etc.

कलभ m. a young camel Pan5cat. iv

कलभ m. Datura Fastuosa(= धुस्तूर) L.

"https://sa.wiktionary.org/w/index.php?title=कलभ&oldid=495314" इत्यस्माद् प्रतिप्राप्तम्