कलम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम्बः, पुं, (कल्यते क्षिप्यते शत्रुं प्रति । कलक्षेपे + अम्बच् ।) शरः । शाकनाडिका । इत्यमरः ॥ २ । ८ । ८७ । कदम्बः । इति विश्वः ॥ (“कलम्बनालिका मार्षकुटिज्जरकुतुम्बकम्” ॥ इत्यादीनां समष्टिगुणा यथा, -- “शाकं गुरु च रूक्षञ्च प्रायो विष्टभ्य जीर्य्यति । मधुरं शीतवीर्य्यञ्च पुरीषस्य च भेदनम्” ॥ इति चरके सूत्रस्थाने २७ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम्ब पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।87।1।1

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

कलम्ब पुं।

शाकनालः

समानार्थक:कलम्ब,कडम्ब

2।9।35।1।1

कलम्बश्च कडम्बश्च वेसवार उपस्करः। तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम्ब¦ पु॰ कल--क्षेपे अम्बच् कड--मदे अम्बच् डस्य लोवा। शाकनाडिकायां तस्या आहारकाले त्यज्यमानत्वात्तथात्वम्।

२ शरे अमरः तस्य अरिं प्रति क्षिप्यमाणत्वात्तथात्वम्

३ कदम्बवृक्षे विश्वः कामिनां मादहेतुत्वात्तथा-त्वम्। संज्ञायां कन्। कलम्बक--धाराकदम्बे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम्ब¦ m. (-म्बः)
1. An arrow.
2. The stalk of a potherb.
3. The Kadamba, (Nauclea cadamba:) see कदम्ब। n. (-म्बं) Calamba- root, (Menispermum calumba.) f. (-म्बी) or m. and f. (-म्बः-म्बी) A kind of potherb, (Convolvulus repens, &c.) see कडम्बी। E. कड् to delight, अम्बच् affix, ल substituted for ड, fem. affix ङीष्; also कलम्बक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम्बः [kalambḥ], 1 An arrow.

The Kadamba tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम्ब m. the stalk of a pot-herb L.

कलम्ब m. Convolvulus repens L.

कलम्ब m. Nauclea Cadamba L.

कलम्ब m. an arrow L.

कलम्ब n. a panicle of flowers (?) Car.

कलम्ब n. Calumba-root W. (See. कडम्ब, कदम्ब.)

"https://sa.wiktionary.org/w/index.php?title=कलम्ब&oldid=495319" इत्यस्माद् प्रतिप्राप्तम्