कलरव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलरवः, पुं, (कलः मधुरास्फुटो रवः ध्वनिर्यस्य ।) कपोतः । पायरा इति भाषा । इत्यमरः । २ । ५ । १४ ॥ (यथा आर्य्यासप्तशती ५९७ । “शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति” ॥) कोकिलः । इति राजनिर्घण्टः ॥ (यथा, ब्रह्म- पुराणे ५२ । ३४ । “कोलिलैः कलरवैश्च” ॥) मधुराव्यक्तध्वनिः । इति कलशब्दार्थे अमरः ॥ (कलएव रवः । कर्म्मधारयः ॥ यथा कलाबि- लासे १ । ६ । “नवविसकिसलयकबलन- कषायकलहंसकलरवो यत्र” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलरव पुं।

कपोतः

समानार्थक:पारावत,कलरव,कपोत

2।5।14।2।2

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके। पारावतः कलरवः कपोतोऽथ शशादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलरव¦ पुंस्त्री कलोरवोऽस्य।

१ पारावते (पायरा) अमरः

२ कोकिले राजनि॰। स्त्रियां जातित्वादुभयतो ङीष्।

३ कलध्वनियुक्ते त्रि॰ मेदि॰ कर्म॰।

४ मधुराव्यक्ते रवे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलरव¦ m. (-वः)
1. A dove, a pigeon.
2. The Indian cuckoo.
3. A low or pleasing tone, a humming, buzzing, &c. E. कल a low tone and रव what utters.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलरव/ कल--रव m. a low sweet tone Bhartr2.

कलरव/ कल--रव m. " having a sweet voice " , the Indian cuckoo L.

कलरव/ कल--रव m. a pigeon L.

"https://sa.wiktionary.org/w/index.php?title=कलरव&oldid=495322" इत्यस्माद् प्रतिप्राप्तम्