कलल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कललः, पुं क्ली, (कल्यते वेष्ट्यतेऽनेन । कल + वृषा- दिभ्यः कलच् ।) जरायुः । गर्भवेष्टनचर्म्म । इत्य- मरः । २ । ६ । ३८ ॥ (“ऋतुस्राता तु या नारी स्वप्ने मैथुनमावहेत् । आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥ मासि मासि विवर्द्धेत गर्भिण्या गर्भलक्षणम् । कललं जायते तस्या वर्ज्जितं पैतृकैर्गुणैः” ॥ इति सुश्रुते शारीरस्थाने २ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलल पुं-नपुं।

शुक्लशोणितसम्पातः

समानार्थक:उल्ब,कलल

2।6।38।2।4

दम्पती जम्पती जायापती भार्यापती च तौ। गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलल¦ mn. (-लः-लं) The womb, the uterus; according to some, the em- bryo one month after conception. E. कल् to reckon, अलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कललः [kalalḥ] लम् [lam], लम् 1 The foetus, uterus.

A term for the embryo a short time after conception. कार्याश्रयिणश्च कललाद्याः Sāṅ. K.43. कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् Bhāg.3.31.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलल n. ( अस्m. L. )the embryo a short time after conception Sus3r. BhP. (See. कलन.)

"https://sa.wiktionary.org/w/index.php?title=कलल&oldid=495323" इत्यस्माद् प्रतिप्राप्तम्