कलह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलहः, पुं क्ली, (कलं कासं हन्त्यत्र । हन् + अधि- करणे डः ।) विवादः । लडाइ झगडा इति भाषा ॥ (यथा मनुः ४ । १२१ । “न विवादे न कलहे न सेनायां न सङ्गरे” ॥) तथा विष्णुपुराणे १ मांशे ९ । १४५ । “अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन” ॥) तत्पर्य्यायः । युद्धम् २ आयोधनम् ३ जन्यम् ४ प्रधनम् ५ प्रविदारणम् ६ मृधम् ७ आस्कन्द- नम् ८ संख्यम् ९ समीकम् १० साम्परायिकम् ११ समरः १२ अनीकः १३ रणः १४ विग्रहः १५ सम्प्रहारः १६ अभिसम्पातः १७ कलिः १८ सं- स्फोटः १९ संयुगः २० अभ्यामर्द्दः २१ समा- घातः २२ संग्रामः २३ अभ्यागमः २४ आहवः २५ समुदायः २६ सयत् २७ समितिः २८ आजिः २९ समित् ३० युध् ३१ । इत्यमरः । २ । ८ । १०४ ॥ शमीकम् ३२ साम्परायकम् ३३ संस्फेटः ३४ युत् ३५ । इति तट्टीका ॥

कलहः, पुं, (कल + हन् + “अन्येभ्योऽपीति” ३ । २ । १०१ । डः ।) वाटः । खड्गकोषः । भण्डनम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलह पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।104।2।4

मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्. अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलह¦ पुं न॰ कलं कामं हन्त्यत्र हन--बा॰ आधारे ड। अर्द्ध-[Page1783-a+ 38] र्चादि। विवादे वाग्विवादे (झक्डा)
“क्षत्तः! पुत्रेषु पुत्रैर्मेकलहोन भविष्यति” भा॰ आ॰

४८ ।
“न विवादे नकलहे न सेनायां न सङ्गरे” मनुः।

२ युद्धे अमरः।
“विधित्सतः कलहमवेक्ष्य विद्विषः”
“भाविकलह-फलयोगमसौ” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलह¦ mn. (-हः-हं)
1. War, battle.
2. Strife, contention. m. (-हः)
1. The sheath of a sword, a scabbard.
2. A road, a way.
3. Deceit, false- hood.
4. Violence without murderous weapons, abuse, beating, kicking, &c. E. कल a pleasing sound, and ह what destroys, from हन् with ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलहः [kalahḥ] हम् [ham], हम् [कलं कामं हन्ति हन्-ड Tv.]

Strife, quarrel; ईर्ष्याकलहः Bh.1.2; लीला˚ Ś. Til.8; so शुष्ककलहः प्रणयकलहः &c.

War, battle.

Trick, deceit, falsehood.

Violence, kicking, beating &c. Ms.4.121; (where Medhātithi and Kullūka explain कलह by दण्डादिनेतरेतर- ताढनम् and दण्डादण्ड्यादि respectively).

A road, way.

The sheath of a sword.

A cry, sound; मदकल- नीलकण्ठकलहैर्मुखराः ककुभः Māl.9.18.

A part of west Bengal named Rāḍha. -Comp. -अन्तरिता a woman separated from her lover in consequence of a quarrel with him (one who is angry and yet sorry for it); she is thus defined in S. D.117. चाटुकारमपि प्राणनाथं रोषादपास्य या । पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥ -अपहृतa. taken by main force or violence. -कारः, -कारिन्a. quarrelsome, turbulent. -नाशनः Guilandina Bondue (Mar. कुडा, करंज). -नाशनः A kind of करंज tree. -प्रिय a. fond of (promoting) quarrels; ननु कलहप्रियो$सि M.1. (-यः) an epithet of Nārada. (-या) a bird (सारिका).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलह m. ( n. L. )strife , contention , quarrel , fight MBh. Mn. etc.

कलह m. the sheath of a sword L.

कलह m. a road , way W.

कलह m. deceit , falsehood W.

कलह m. violence without murderous weapons , abuse , beating , kicking W.

कलह Nom. P. कलहति, to quarrel MBh. xii , 5349.

"https://sa.wiktionary.org/w/index.php?title=कलह&oldid=495335" इत्यस्माद् प्रतिप्राप्तम्