कलाचिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाचिक [kalācika] कलाची [kalācī], कलाची 1 A ladle or a kind of pot; दध- त्कलाचीमितरः परो$निलम् । Śahendravilās 3.11.

The fore-arm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाचिक m. (?) a ladle , spoon L.

"https://sa.wiktionary.org/w/index.php?title=कलाचिक&oldid=266569" इत्यस्माद् प्रतिप्राप्तम्