कलाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलादः, पुं, (अलङ्कारनिर्म्माणाय गृहस्थैः समर्पि- तानां स्वर्णादीनां कलां अंशं आदत्ते गृह्णाति । अलङ्कारनिर्म्माणहेतुना गृहस्थोपार्ज्जितधनांशं वा आदत्ते । आ + दा + कः ।) स्वर्णकारः । इत्य- मरः । २ । १० । ८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाद पुं।

स्वर्णकारः

समानार्थक:नाडिन्धम,स्वर्णकार,कलाद,रुक्मकारक

2।10।8।1।3

नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः। स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः॥

वृत्ति : सुवर्णम्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाद¦ पु॰ कलामंशमादत्ते आ--दा--क। स्वर्णकारे अमरःअलङ्कारगठनार्थं गृहीतधनस्यांशहरणात्तस्य तथात्वम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाद¦ m. (-दः) A gold-smith: see कणाद। E. कला an art, and दा to give, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलादः [kalādḥ] दकः [dakḥ], दकः A goldsmith. कांस्यकाराः कलादाश्च ...... Śiva. B.31.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाद/ कला-- ( कला-द?) m. a goldsmith Jain.

"https://sa.wiktionary.org/w/index.php?title=कलाद&oldid=495348" इत्यस्माद् प्रतिप्राप्तम्