कलादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलादः, पुं, (अलङ्कारनिर्म्माणाय गृहस्थैः समर्पि- तानां स्वर्णादीनां कलां अंशं आदत्ते गृह्णाति । अलङ्कारनिर्म्माणहेतुना गृहस्थोपार्ज्जितधनांशं वा आदत्ते । आ + दा + कः ।) स्वर्णकारः । इत्य- मरः । २ । १० । ८ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलादः [kalādḥ] दकः [dakḥ], दकः A goldsmith. कांस्यकाराः कलादाश्च ...... Śiva. B.31.17.

"https://sa.wiktionary.org/w/index.php?title=कलादः&oldid=266599" इत्यस्माद् प्रतिप्राप्तम्