कलाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलापः, पुं, (कलां मात्रां आप्नोति । कला + आप् + “कर्म्मण्यण” । ३ । २ । १ । इति अण् । यद्वा कला आप्यतेऽनेन “हलश्च” । ३ । ३ । १२१ । इति घञ् ।) समूहः । (यथा भागवते ४ । २४ । ६२ । “क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये” ॥) मयूरपिच्छः । (यथा, गोः रामायणे । ५ । ५२ । १३ “संप्रदीप्तकलापाग्रा विप्रकीर्णाश्च वर्हिणः” ॥) काञ्ची । भूषणम् । (यथा कुमारे । १ । ४२ । “कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य” ॥ “मुक्ताकलापस्य मुक्ताभूषणस्य” । इति मल्लिनाथः ॥) तूणः । (यथा हेः रामायणे २ । ५२ । ११ । “ततः कलापान् सन्नह्य खङ्गौ बद्ध्वा च धन्विनौ” ॥) चन्द्रः । विदग्धः । व्याकरणविशेषः । इति मे- दिनी ॥ (यथा, वृहत्कथासारः । “अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति । तद्वाहनकलापस्य नाम्ना कालापकं तथा” ॥) ग्रामविशेषः । यथा, भागवते । ९ । १२ । ६ । “देवापिर्योगमास्थाय कलापग्राममाश्रितः । सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति” ॥ (अस्त्रविशेषः । यथा महाभारते ४ । ५ । २८ । “खड्गांश्च दीप्तान् दीर्घांश्च कलापांश्च महाधनान् । विपाठान् क्षुरधारांश्च धनुर्भिर्निदधुः सह” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाप पुं।

भूषणम्

समानार्थक:अलङ्कार,आभरण,परिष्कार,विभूषण,मण्डन,कलाप,अलम्

3।3।129।1।1

कलापो भूषणे बर्हे तूणीरे संहतावपि। परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥

अवयव : हारमध्यगमणिः

वैशिष्ट्यवत् : भूषणध्वनिः

वैशिष्ट्य : भूषितः

 : केशबन्धरचना, शिरोमध्यस्थचूडा, किरीटम्, शिरोमणिः, सीमन्तस्थितायाः_स्वर्णादिपट्टिका, ललाटाभरणम्, कर्णाभरणम्, कण्ठाभरणम्, लम्बमानकण्ठभूषणम्, सुवर्णलम्बकण्ठिका, मौक्तिकमाला, शतलतिकाहारः, द्वात्रिंश्ल्लतिकाहारः, चतुर्विंशतिलतिकाहारः, चतुर्लतिकाहारः, द्वादशलतिकाहारः, दशलतिकाहारः, एकलतिकाहारः, सप्तविंशतिमुक्ताभिः_कृता_माला, करवलयः, प्रगण्डाभूषणम्, अङ्गुलीभूषणम्, मुद्रिताङ्गुली, मणिबन्धभूषणम्, स्त्रीकटीभूषणम्, पुंस्कटीभूषणम्, नूपुरः, मणियुक्तनूपुरः, किङ्किणी, मूर्ध्निधृतकुसुमावलिः, केशमध्यगर्भमाला, शिखायां_लम्बमानपुष्पमाला, ललाटधृतपुष्पमाला, कण्ठे_ऋजुलम्बमानपुष्पमाला, यज्ञोपवीतवर्त्तियग्धृतपुष्पमाला, शिखास्थमाल्यम्, हेम्न्युरोभूषणम्, हारः, अश्वभूषा

पदार्थ-विभागः : आभरणम्

कलाप पुं।

मयूरपिच्छः

समानार्थक:शिखण्ड,पिच्छबर्ह,कलाप

3।3।129।1।1

कलापो भूषणे बर्हे तूणीरे संहतावपि। परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥

अवयव : पिच्छस्थचन्द्राकृतिः

वैशिष्ट्यवत् : पिच्छस्थचन्द्राकृतिः

पदार्थ-विभागः : अवयवः

कलाप पुं।

शराधारः

समानार्थक:तूण,उपासङ्ग,तूणीर,निषङ्ग,इषुधि,तूणी,कलाप

3।3।129।1।1

कलापो भूषणे बर्हे तूणीरे संहतावपि। परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥

पदार्थ-विभागः : उपकरणम्

कलाप पुं।

संहतः

समानार्थक:व्यूढ,कलाप

3।3।129।1।1

कलापो भूषणे बर्हे तूणीरे संहतावपि। परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाप¦ पु॰ कलां मात्रामाप्नोति आप्--अण्।

१ समूहे,

२ मयूर-पिच्छे,

३ भूषणे,

४ काञ्च्याम्,

५ चन्द्रे, मेदिनि॰ तत्रसमूहे
“मुक्ताकलापीकृतसिन्धुवारम्” कुमा॰।
“अधिगतकला-[Page1791-a+ 38] कलापकम्” वर्हे आलम्बिभिश्चन्द्रकिणः कलापैः”।
“दृष्ट्वेवनिर्ज्जितकलापभरामधस्तात् व्याकीर्ण्णमाल्यकवरां कवरींतरुण्याः” माघः। भूषणे
“मुक्ताकलापस्य च निस्तलस्य” कुमा॰
“मुक्ताकलापस्य मुक्ताभूषणस्य” मल्लि॰। काञ्च्याम्
“रशनाकलापगुणेन बधूः” माघः।

६ तूणे तूणश्चशरपूर्ण्णः चर्म्ममयः भस्त्रारूपः यथाह
“कलापिनः” कात्या॰

२२ ,

३ ,

१८ , व्या॰
“कलापशब्देन शरसूर्ण्णाचर्म्ममयी भस्त्रोच्यते” कर्कः।
“कलापी चषालः” आश्व॰ श्रौ॰

९ ,

७ ,

१८ ,
“सा मेधी अग्रप्रदेशे धान्यपूलै-र्बद्धा तिष्ठति स एव चषाली भवति” नारा॰ वृत्त्युक्तेःधान्यपूलानां शरतुल्यत्वारोपेण बहुशरवत्त्वगुणयो-गात्तूणवत्त्वम् इति तथा च गौण्या चषालस्य कला-पित्वम्।

७ शरे
“कलापिनौ धनुष्पाणी शोभमानौदिशोदश” रामा॰

१ ,

२२ ,

७ , अत्रार्थे क्लीवत्वमपि
“परीप्स-मानः पार्थानां कलापानि धनूंषि च” भा॰ व॰

१५

७ अ॰।

८ धनुषि।
“हारिद्रवर्ण्णा ये त्वेते हेमपुङ्खाः शिला-शिताः (शराः)। नकुलस्यकलापोऽयं पञ्चशार्दूललक्षणः।
“येनासौ व्यजयत् कृत्स्नां प्रतीचीं दिशमाहवे” भा॰वि॰

६५ अ॰ नकुलास्त्रकथने।

९ अर्द्धचन्द्राकारास्त्रभेदे च
“खड्गांश्च दीप्तान् दीर्घांश्च कलापांश्च महाधनान्। विपा-ठान् क्षुरधारांश्च धनुर्भिर्निदधुः सह” भा॰ वि॰

५ अ॰। कलापः कार्त्तिकेयमयूरपिच्छः उत्पत्तिस्थानत्वेनास्त्यस्यअच्।

१० व्याकरणभेदे कार्त्तिकेयमयूरपिच्छयोनित्वात्तस्यतथात्वम्।
“अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति। तद्वाहनकलापस्य नाम्ना कालापकं तथा” वृहत्कथासारः।

११ ग्रामभेदे।
“देवापिर्योगमास्थाय कलाप-ग्राममास्थितः। सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति” भाग॰

९ ,

१२ ,

१३ ,
“सुदर्शनोऽथाग्निवर्ण्णः शीघ्र-स्तस्य मरुः सुतः। योऽसावास्ते योगसिद्धः कलापग्राम-मास्थितः। कलेरन्ते सूर्य्यवंशं नष्टं भावयिता पुनः” भाग॰

९ ,

१२ ,

५ ,
“सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः। वनं प्रविविशूराजंस्तपसे कृतनिश्चयाः। फलमूलादिभोजिन्यो हरिध्यानैकतत्पराः। हिमवन्तमतिक्रम्यकलापग्राममाविशन्” भा॰ मौ॰

७ अ॰। तेनास्य हिम-चदुत्तरपार्श्वे सन्निवेश इति गम्यते। चन्द्रे तु कलामाप्नोति आप--अण् कलां पाति पा--क वाव्युत्पत्तिः। तस्य कलापतित्वात् कलाधारत्वाच्च तथात्वम्

१४ विदग्धे त्रि॰ मेदि॰ विविधकलाधरत्वात्तस्य तथात्वम्। [Page1791-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाप¦ m. (-पः)
1. An ornament in general.
2. A zone, a string of bells worn by woman round the waist.
3. A peacock's tail.
4. Assem- blage, multitude.
5. A quiver.
6. The moon.
7. A clever and in- telligent man.
8. The name of a grammar of the Sanskrit language, ascribed to the god KARTIKEYA.
9. A village where the destroyer KALKI is to be born.
10. A poem written in one metre. E. अला an art, a division of time, &c. आप् to obtain, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलापः [kalāpḥ], 1 A band, bundle; समित्कलापमादाय प्रविवेश स्वमाश्रमम् Mb.3.137.1. मुक्ताकलापस्य च निस्तलस्य Ku.1. 42 a round necklace of pearls; रशनाकलापः a zone of several strings.

A group or whole collection of things; अखिलकलाकलापालोचन K.7.

A peacock's tail; तं मे जातकलापं प्रेषय मणिकण्ठकं शिखिनम् V.5.13; Pt.2.8. Ṛs.1.16,2.14.

A woman's zone or girdle; (oft. with काञ्ची or रशना &c.) जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलय- नयनाना को विहातुं समर्थः Bh.1.11. श्रोणीतटं सुविपुलं रशना- कलापैः Ṛs.3.2; Mk.1.27.

An ornament in general; Mb.8.19.29. 'कलापः संहते बर्हे तूणीरे भूषणे हरे' इति विश्वः

The rope round an elephant's neck.

A quiver.

An arrow.

The moon.

A shrewed and intelligent man.

A poem written in one metre.

A tuft (जटा˚) or knot of braided hair. -पी A bundle of grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलाप/ कला m. ( कला-प, fr. आप्)" that which holds single parts together " , a bundle , band(See. जटा-क्, मुक्ता-क्, रशना-क्) MBh. Kum. etc.

कलाप/ कला m. a bundle of arrows , a quiver with arrows , quiver MBh. R. etc.

कलाप/ कला m. (once n. MBh. iii , 11454 )

कलाप/ कला m. a peacock's tail MBh. Pan5cat. etc.

कलाप/ कला m. an ornament in general Ma1lav.

कलाप/ कला m. a zone , a string of bells (worn by women round the waist) L.

कलाप/ कला m. the rope round an elephant's neck L.

कलाप/ कला m. totality , whole body or collection of a number of separate things ( esp. ifc. ; See. क्रिया-क्, etc. )

कलाप/ कला m. the moon L.

कलाप/ कला m. a clever and intelligent man L.

कलाप/ कला m. N. of a grammar also called कातन्त्र(supposed to be revealed by कार्त्तिकेयto शर्ववर्मन्)

कलाप/ कला m. N. of a village(See. कलाप-ग्राम) VP.

कलाप/ कला m. a poem written in one metre W.

कलाप/ कला etc. See. कला.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a deva-gandharva. वा. ६८. ३८.
(II)--a forest where इक्ष्वाकु was addressed by पितृस्. Vi. III. १६. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALĀPA : A powerful sage of great majesty. Yudhi- ṣṭhira worshipped this sage at the end of the Rāja- sūyayajña. (Chapter 85, Sabhā Parva).


_______________________________
*4th word in left half of page 373 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कलाप&oldid=495356" इत्यस्माद् प्रतिप्राप्तम्