कलापिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलापी, [न्] पुं, (कलापाः फलपत्रसमूहाः सन्त्य- स्मिन् । कलाप + इनिः ।) प्लक्षवृक्षः । (कलापो- वर्हः अस्ति अस्य इनिः ।) मयूरः । इति मेदिनी ॥ (यथा रघुः ६ । ९ । “पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ” ॥) कोकिलः । इति धरणी ॥ (त्रि, तूणवान् । कलाप- व्याकरणाध्यायी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलापिन्¦ पु॰ कलापोवर्होऽस्यास्ति इनि।

१ मयूरे तद्वर्हतुल्य-शाखावति

२ वटवृक्षे मेदि॰। थाप--णिनि कलस्यापी

६ त॰।

३ कोकिले।
“ध्वनिहृष्टकूजितकलाः कलापिनः” माघः।
“कलापिनामुद्धतनृत्यहेतौ” रघुः।

४ कलापशब्दार्थवति त्रि॰कलापशब्दे रामायणादिवाक्यमुदाहृतम्। स्त्रियां ङीप्।

४ वैशम्पायनान्तिवासिभेदे पु॰ तदन्तेवासिनश्च आल-म्बः लङ्गः कमलः ऋचामरुणि ताण्ड्यः श्यामायनःकठः कलापीति कलापिनोऽन्तेवासिनश्च हरिद्रुश्छगलीतुम्बुरुरुलपश्चेति चत्वारः” मनो॰।
“कलापिवैश-म्पायनान्तेवासिभ्यः” पा॰ तेन प्रोक्तमधीयते णिनि। कलापिनस्तत्प्रोक्ताध्येतृषु ब॰ व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलापिन्¦ m. (-पी)
1. A peacock.
2. The Indian cuckoo.
3. Waved leaf fig tree.
4. The author of the Kalapa grammar. f. (-नी)
1. The moon.
2. A species of cyperus. E. कलाप a peacock's tail, &c. इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलापिन् [kalāpin], a.

Having a quiver; कलापिनौ धनुष्पाणी शोभमानौ दिशो दश Rām.1.22.7.

Spreading its tail (as a peacock). -m.

A peacock; कलविलापि कलापि- कदम्बकम् Śi.6.31; Pt.2.8; R.6.9.

The (Indian) cuckoo.

The Indian fig-tree (प्लक्ष).

The time (when peacocks spread their tails).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलापिन्/ कला-- mfn. ( कलापिन्)furnished with a bundle of arrows , bearing a quiver with arrows Ka1tyS3r. MBh.

कलापिन्/ कला-- mfn. spreading its tail (as a peacock) MBh. iii , 11585

कलापिन्/ कला-- mfn. (with काल, the time) when peacocks spread their tails Pa1n2. 4-3 , 48

कलापिन्/ कला-- m. ( ई)a peacock Ragh. Pan5cat. etc.

कलापिन्/ कला-- m. the Indian cuckoo L.

कलापिन्/ कला-- m. Ficus infectoria L.

कलापिन्/ कला-- m. N. of an ancient teacher Pa1n2. 4-3 , 104

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलापिन् वि.
(कलापः अस्यास्ति, कलाप + इनि) (वह व्यक्ति) जो तरकश (तूणीर) से सज्जित हो, का.श्रौ.सू. 22.3.17 (शरपूर्णा चर्ममयी भस्त्रा कलापः) श्येनयाग।

"https://sa.wiktionary.org/w/index.php?title=कलापिन्&oldid=495358" इत्यस्माद् प्रतिप्राप्तम्