कलिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलिलः, त्रि, (कल्यते मिश्य्रते इति । “सलिकलि” उणां १ । ५५ । इति इलच् ।) गहनः । इत्यमरः । ३ । १ । ८५ ॥ (यथा गीतायाम् २ । ५२ । “यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति” ॥) मिश्रः । इत्युणादिकोषः ॥ (यथा भागवते ६ । २ । ४६ । “न यत्पुनः कर्म्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलिल वि।

दुष्प्रवेशः

समानार्थक:कलिल,गहन,कष्ट

3।1।85।1।3

सङ्कटम्ना तु सम्बाधः कलिलं गहनं समे। सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलिल¦ त्रि॰ कल--इलच्।

१ गहने, अमरः
“थदा ते मोहक-लिलं बुद्धिर्व्यतितरिष्यति” गीता।

२ मिश्रे च उज्ज्व॰।
“लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलिल¦ mfn. (-लः-ला-लं)
1. Impervious, impenetrable.
2. Mixed, blended. E. कल् to count, &c. इलच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलिल [kalila], a. [कल-इलच्] Uṇ.1.54]

Covered with, full of. वराङ्गनागणकलिलं नृपात्मजः ततो बलाद् वनमभिनीयते स्म तत् Bu. Ch.3.65.

Mixed, blended with; तत एवाक्रन्दकलिलः कलकलः Mv.1.

Affected by, subject to; अकल्ककलिलः Śi.19.98.

Impervious, impenetrable.

Contaminated, defiled; तदा वृषध्वजद्वेषकलिलात्मा प्रजापतिः Bhāg.4.7.1, Śi.19.98.

Doubtful, suspicious; एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति मे Mb.12.287.11. -लम् A large heap, confused mass; विशसि हृदय क्लेशकलिलम् Bh.3.34; confusion; यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति Bg.2.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलिल mfn. (1. कल्Un2. i , 55 ), mixed with S3is3. xix , 98

कलिल mfn. full of , covered with MBh. BhP. etc.

कलिल mfn. impenetrable , impervious

कलिल n. a large heap , thicket , confusion S3vetUp. Bhag. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of Soma. Br. III. 3. २३; वा. ६६. २३.

"https://sa.wiktionary.org/w/index.php?title=कलिल&oldid=495389" इत्यस्माद् प्रतिप्राप्तम्