कली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कली, स्त्री, (कल् + “सर्व्वधातुभ्य इन्” ततः वा ङीप् ।) कलिका । इत्यमरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=कली&oldid=495392" इत्यस्माद् प्रतिप्राप्तम्