कल्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्कः, पुं, क्ली, (कल् गतौ + “कृ दाधारार्च्चि- कलिभ्यः कः” । उणां ३ । ४० । इति कः ।) घृततैलादिशेषः । (यथा याज्ञवल्क्यः । १ । २७७ । “स्नपनं तस्य कर्त्तव्यं पुण्येऽह्नि विधिपूर्ब्बकम् । गौरसर्षपकल्केन साज्येनोत्सादितस्य च” ॥) दम्भः । (यथा महाभारते १ । १ । २७१ । “तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्नकल्कः । प्रसह्यवित्ताहरणं न कल्कः तान्येव भावोपहतानि कल्कः” ॥) विभीतकवृक्षः । विष्ठा । किट्टम् । पापम् । इति मेदिनी ॥ (यथा भागवते २ । २ । २४ । “विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप ! शैशुमारम्” ॥ यस्य कस्यचित् वस्तुनो चूर्णम् । यथा कुमारे । ७ । ९ । “तां लोध्रकल्केन हृताङ्गतैला- माश्यानकालेयकृताङ्गरागाम्” ॥) कर्णमलः । इति शब्दरत्नावली ॥ तुरुष्कनाम- गन्धद्रव्यम् । इति राजनिर्घण्ठः ॥ घृततैलादि- पाके देयमौषधद्रव्यम् । तत्तु पञ्चकषायान्तर्गत- दृशदि पेषितम् । अस्य पूर्णवीर्य्यं याममेकं ति ष्ठति । यथा, -- “द्रव्यमात्रं शिलापिष्टं शुष्कं वा जलमिश्रितम् । तदेव सूरिभिः पूर्ब्बैः कल्क इत्यभिधीयते” ॥ तत्पर्य्यायः । पिष्टः २ विनीयः ३ । इति रत्नमाला ॥ आवापः ४ प्रक्षेपः ५ । इति वैद्यकपरिभाषा ॥ (“द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत् । प्रक्षेपावापकल्कास्ते तन्मानं कर्षसम्मितम् ॥ इति मध्यखण्डे । ५ । १ । शार्ङ्गधरेणोक्तम् ॥ यस्तु क्षतेषूपयुज्यते सभूयः कल्क इति संज्ञा लभते निरुद्धालेपनसंज्ञस्तेनास्रावसंनिरोधो मृ- दुता पूतिमांसापकर्षणमन्तर्निद्दोषताव्रणशुद्धिश्च भवति” ॥ इति सुश्रुते सूत्रस्थाने । १८ अध्याये ॥) शाठ्यम् । इति मोक्षधर्म्मटीकायां नीलकण्ठः ॥

कल्कः, त्रि, (कलयति पापमाचरति । कल् + कः ।) पापाशयः । पापात्मा । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्क पुं-नपुं।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

3।3।14।1।2

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः। दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

कल्क पुं-नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

3।3।14।1।2

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः। दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

कल्क पुं-नपुं।

मलम्

समानार्थक:किट्ट,मल,कल्क

3।3।14।1।2

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः। दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥

 : लाला, नेत्रमलम्, नासामलम्, कर्णमलम्, मूत्रम्, पुरीषम्, अश्रुः, गुतनिष्कासितपुरीषः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्क¦ पुंन॰ कल--क तस्य नेत्त्वम्।

१ घृततैलादिपाक-संस्कारविशेषे,

२ दम्भे,

३ विभीतकवृक्षे,

४ विष्ठायाम्

५ किट्टे

६ पापे च मेदि॰।

७ तुरष्कनामगन्धद्रव्ये राजनि॰

८ घृततैलादिपाके देये औषधिद्रव्यभेदे च। कल्कप्रकारःभावप्र॰ उक्तो यथा।
“स्वरसश्च तथा कल्कः क्वाथश्चहिमफाण्टकौ। ज्ञेया कषायाः पञ्चैते लघवःस्युर्यथो-त्तरम्” इति विभज्य
“द्रव्यमार्द्रं शिलापिष्टं शुष्कं वासजलं भवेत्। प्रक्षिप्य गालयेद्वस्त्रे तन्मानं कर्षसंमितम्। कल्के मधुघृतं तैलं देयं द्विगुणमात्रया। सितां गुडूसमां[Page1813-a+ 38] दद्यात् द्रवोदेयश्चतुर्गुणः”।
“क्वाथ्याच्चतुर्गुणं वारि--पादस्थंस्याच्चतुर्गुणम्। स्नेहात् स्नेहसमं क्षीरं कल्कस्तु स्नेह-पादिकः। चतुर्गुणन्त्वष्टगुणं द्रवद्वैगुण्यतो भवेत्। पञ्चप्रभृति यत्र स्युर्द्रव्याणि स्नेहसंविधौ। तत्रस्नेहसमान्याहुरर्वाक् च स्याच्चतुर्गुणम्” चक्रद॰तत्र देयद्रव्यमानपरिभाषोक्ता।
“अकल्कको निरारम्भःप्रा॰ त॰ तीर्थयात्राङ्गधर्म्मोक्तौ भाव॰।

९ रूक्षतासाधने चूर्ण-भेदे च।
“तां लोध्रकल्केन हृताङ्गतैलाम्” कुमा॰।
“लोकालकीकलोऽकल्ककलिलोऽलिकुलालकः” माघः। पापाशये त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्क¦ mfn. (-ल्कः-ल्का-ल्कं) Sinful, wicked. mn. (-ल्कः-ल्कं)
1. Sediment, the deposit of oil, ghee, &c.
2. Dirt, filth.
3. Ordure, fæces.
4. Sin.
5. Hypocrisy.
6. Pride.
7. The beleric myrobalan.
8. The wax of the ear.
9. Levigated powder. E. कल् to count, &c. क Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्क [kalka], a. [कल्-क Uṇ.3.4] Sinful, wicked.

ल्कः, ल्कम् The viscous sediment deposited by oily substances when ground.

A kind of tenacious paste; गौरसर्षपकल्केन (स्नपनम्) Y.1.277. An unguent paste; कल्काश्चूर्णकषायांश्च स्नानानि विविधानि च Rām.2.91.74; a paste used as plaster or cement also called Yoga (mixture).

(Hence) Dirt, filth (in general).

Ordure, fæces.

Meanness, deceit, hypocrisy; Śi.19.98.

Sin. तपो न कल्को$ध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः । प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः (दीनदण्डरेषा) Mb.1.1.275.

Levigated powder; तां लोभ्रकल्केन हृताङ्गतैलाम् Ku.7.9.

Incense.

The wax of the ear. -Comp. -फलः the pomegranate plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्क m. ( n. L. ) , (3. कल्Un2. iii , 40 ), a viscous sediment deposited by oily substances when ground , a kind of tenacious paste Sus3r. Ya1jn5. etc.

कल्क m. dirt , filth

कल्क m. the wax of the ear

कल्क m. ordure , faeces L.

कल्क m. impurity , meanness , falsehood , hypocrisy , deceit , sin MBh. BhP. etc.

कल्क m. Terminalia Bellerica L.

कल्क m. Olibanum L.

कल्क mfn. sinful , wicked L. (See. कलुष, कल्मष, किल्बिष.)

"https://sa.wiktionary.org/w/index.php?title=कल्क&oldid=495400" इत्यस्माद् प्रतिप्राप्तम्