कल्कि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्किः, पुं, (कल्कः पापं हार्य्यतया अस्ति अस्य । कल्क + इन् ।) विष्णोर्दशमावतारः । स तु कलिशेषे पापात्मनां विनाशाय सम्मलग्रामे हरेः कल्याणकृद्विष्णुयशाः शुद्धेन चेतसा ॥ सामर्ग्यजुर्व्विद्भिरग्र्यैस्तन्नामकरणे रतः । तदा रामः कृपो व्यासो द्रौणिर्भिक्षुः शरीरिणः ॥ समायाता हरिं द्रष्टुं बालकत्वमुपागतम् । तानागतान् समालोक्य चतुरः सूर्य्यसन्निभान् । हृष्टरोमा द्विजवरः पूजां चक्रे स ईश्वरान् ॥ पूजितास्ते स्वासनेषु संविष्टाः स्वसुखाश्रयाः । हरिं क्रोडगतं तस्य ददृशुः सत्त्वमूर्त्तयः ॥ तं बालकं नराकारं विष्णुं नत्वा मुनीश्वराः । कल्किं कल्कविनाशार्थमाविर्भूतं विदुर्ब्बुधाः । नामाकुर्व्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम् ॥ कृत्वा संस्कारकर्म्माणि ययुस्ते हृष्टमानसाः । ततः स ववृधे तत्र सुमत्या परिपालितः ॥ कालेनाल्पेन कंसारिः शुक्लपक्षे यथा शशी । कल्केर्ज्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः ॥ तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः । कल्केरंशाः पुरो जाताः साधवो धर्म्मतत्पराः ॥ गार्ग्यभर्ग्यविशालाद्या ज्ञातयस्तदनुव्रताः । विशाखयूपभूपालपालितास्तापवर्ज्जिताः । ब्राह्मणाः कल्किमालोक्य परां प्रीतिमुपागताः ॥ ततो विष्णुयशाः पुत्रं धीरं सर्व्वगुणाकरम् । कल्किं कमलपत्राक्षं प्रोवाच पठनादृतम् । तात ते ब्रह्मसं स्कारं यज्ञसूत्रमनुत्तमम् । सावित्रीं वाचयिष्यामि ततो वेदान् पठिष्यसि ॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्ये कल्कि- जन्मोपनयनम् २ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्कि¦ पु॰ कल्कोऽस्त्यस्य हार्य्यतया इन्। भगवतो-दशमेऽवतारे तदाविर्भावप्रसङ्गादि कल्किपु॰ उक्तं यथा
“आधिव्याघिजराग्लानिदुःखशोकभयाश्रयाः। कलि-रांजानुगाश्चेरुर्यूथशोलोलनाशकाः। बभूवुः कालविभ्रष्टाःक्षणिकाः कामुकानराः। दम्भाचारदुराचारास्तातमातृविहिंसकाः। वेदहीना द्विजा दीनाः शूद्रसेवापराः सदा। कुतर्कवादवहुला धर्म्मविक्रयिणोऽधमाः। वेदविक्रयिणोव्रात्या रसविक्रयिणस्तथा। मांसविक्रयिणः क्रूराः शिश्नो-दरपरायणाः। परदाररता मत्ता वर्णसङ्करकारकाः। ह्रस्वाकाराः पापचाराः शठा मठनिवासिनः। षोड-शाब्दायुषः श्यालबान्धवा नीचसङ्गमाः। विवादकलह-क्षुब्धाः केशवेशविभूषणाः। कलौ कुलीना धनिनः, पूज्यावार्द्धुषिका द्विजाः। सन्न्यासिनो गृहासक्ता गृहस्थास्त्व-विवेकिनः। गुरुनिन्दापरा धर्म्मध्वजिनः साधुवञ्चकाः। प्रतिग्रहरताः शूद्राः परस्वहरणादराः। द्वयोः स्वीकार-उद्वाहः शठे मैत्री, वदान्यता। प्रतिदाने, क्षमाऽशक्तौ,विरक्तिःकरणाक्षमे। वाचालत्वञ्च पाण्डित्ये, यशोऽर्थेधर्म्मसेवनम्। धनाढ्यत्वञ्च साधुत्वे, दूरे नीरे चतीर्थता। सूत्रमात्रेण विप्रत्वं, दण्डमात्रेण मस्करी। अल्पशस्या वसुमती नदीतीरेऽवरोपिता। स्त्रियो वेश्या-लापसुखाः स्वपुंसा त्यक्तमानसाः। परान्नलोलुपा विप्रा-श्चण्डालग्रामयाजकाः। स्त्रियो वैधव्यहीनाश्च स्वच्छ-न्दाचरणप्रियाः। चित्रवृष्टिकरा मेघा, मन्दशस्या चमेदिनी। प्रजाभक्षा नृपा, लोकाः करपीडाप्रपीडिताः। [Page1813-b+ 38] स्कन्धे भारं, करे पुत्रं, कृत्वा क्षुब्धाः प्रजाजनाः। गिरिदुर्गं वनं घोरमाश्रयिष्यन्ति दुर्भगाः। मधुमांसै-र्मूलफलैराहारैः प्राणधारिणः। एवं तु प्रथमे पादेकलेः कृष्णविनिन्दकाः। द्वितीये तन्नामहीनास्तृतीयेवर्ण्णसङ्कराः। एकवर्णाश्चतुर्थे च विस्मृताच्युतसत्क्रियाः। निः--स्वाध्याय--स्वधा--स्वाहा--वौषडोंकार--वर्ज्जिताः। देवाः सर्व्वे निराहाराः ब्रह्मणं शरणं ययुः”। इत्यन्तेन

१ अ॰ कलिस्वभावमुपवर्ण्ण्य भगवतः प्रादुर्भावप्रतिज्ञोक्ता
“स्तुत्वा प्राह पुरोब्रह्मा देवानां हृदयेप्सितम्। तत्श्रुत्वापुण्डरीकाक्षो ब्रह्माणमिदमब्रवीत्। शम्भले विष्णुयशसो-गृहे प्रादुर्भवाम्यहम् सुमत्यां मातरि विभोः कन्यायांत्वन्निदेशतः। चतुर्भिर्भ्रातृभिर्देव! करिष्यामि कलिक्षयम्। भवन्तोबान्धवा देवाः स्वांशेनावतरिष्यथ। इयं मम प्रियालक्ष्मीः सिंहले संभविष्यति। वृहद्रथस्य भूपस्य कौमुद्यांकमलेक्षणा। भार्य्यायां, मम भार्य्यैषा पद्मानाम्नाजनिष्यते। यात यूयं भुबं देवाः स्वांशावतरणेरताः। राजानौ मरुदेवापी स्थापयिष्याम्यहं भुवि। पुनः कृतयुगं कृत्वा धर्मान् संस्थाप्य पूर्ववत्। कलि-व्यालं संनिरस्य प्रयास्ये स्वालयंनिभो!। इत्युदीरितमा-कर्ण्य ब्रह्मा देवगणै र्वृतः। जगाम ब्रह्मा सदनं देवाश्चत्रिदिवं ययुः। महीमाश्वास्य भगवान् निजजन्मकृतोद्यमः। विप्रर्षे! शम्भलग्राममाविवेश परात्मकः। सुमत्यां विष्णु-यशसा गर्भमाधत्त वैष्णवम्। ग्रहनक्षत्रराश्यादिसेवित-श्रीपदाम्बुजम्। सरित्समुद्रागिरयोलोकाःस्थावरजङ्गमाः। सहर्षा ऋषयो देवा जाते विष्णौ जगत्पतौ। बभूव सर्वसत्वा-नामानन्दोविविधाश्रयः। नृत्यन्ति पितरोहृष्टास्तुष्टा देवाजगुर्यशः। चक्रुर्व्वाद्यादि गन्धर्वा ननृतुश्चाप्सरोगणाः। द्वादश्यां शुक्लपक्षस्य माधवे मासि माधवः। जातं ददृशतुःपुत्रं पितरौ हृष्टमानसौ। धात्री माता महाषष्ठी नाडी-च्छेत्री तदम्बिका। गङ्गोदकक्लेदमोक्षा सावित्री मार्जनोद्यता। तस्य विष्णोरनन्तस्य वसुधाऽदात् पयः सुधाम्। मातृकामङ्गलवचः कृष्णजन्मदिनेऽभवत्। ब्रह्मा तदुषधार्य्याशुस्वाशुगं प्राह सेवकम्। याहीति सूतिकागारं गत्वा विष्णुंप्रबोधय। चतुर्भुजमिदंरूपं देवानामपि दुर्ल्लभम्। त्यक्त्वामानुषवद्रूपं कुरु नाथा! विचारितम्। इति ब्रह्मवचःश्रुत्वा पवनः सुरभिः सुखम्। सुशीतः प्राह तरसाब्रह्मणोवचनादृतः। तच्छ्रुत्वा पुण्डरीकाक्षस्त त्क्षणात्द्विभुजोऽभवत्। तदा तत्पितरौ दृष्ट्वा विस्वयापन्न-[Page1814-a+ 38] मानसौ। भ्रमसंस्कारवत् तत्र मेनाते तस्य मायया। ततस्तु शम्भलग्रामे सोत्सवा जीवजातयः। मङ्गलाचा-रबहुलाः पापतापविवर्ज्जिताः। सुमतिस्तं सुतं लब्ध्वाविष्णुं जिष्णुं जगत्पतिम्। पूर्णकामा विप्रमुख्यानाहूया-दाद्गवां शतम्। हरेः कल्याणकृद्विष्णुयशाः शुद्धेन चेतसा। सामर्ग् यजुर्विद्भिरग्र्यैस्तन्नामकरणे रतः। तदा रामःकृपोव्यासो द्रौणिर्भिक्षुशरीरिणः। समायाता हरिं द्रष्टुंबालकत्वमुपागतम्। तानागतान् समालोक्य चतुरः सूर्य्यस-न्निभान्। हृष्टरोमा द्विजवरः पूजाञ्चक्रे स ईश्वरान्। पूजितास्ते स्वासनेषु संविष्टाः स्वसुखाश्रयाः। हरिं क्रोड-गतं तस्य ददृशुः सत्वमूर्त्तयः। तं बालकं नराकारंविष्णुं नत्वा मुनीश्वराः। कल्किं कल्कविनाशार्थमावि-र्भूतं विदुर्बुधाः। नामाकुर्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम्। कृत्वा संस्कारकर्माणि ययुस्ते हृष्टमानसाः। ततः स ववृधेतत्र सुमत्या परिपालितः। कालेनाल्पेन कंसारिः शुक्ल-पक्षे यथा शशी। कल्केर्ज्येष्ठास्त्रयः शूराः। कविप्राज्ञसुम-न्त्रकाः। तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः। कल्केरंशाःपुरो जाताः साधवो धर्मतत्पराः। गार्ग्यभर्ग्यविशालाद्याज्ञातयस्तदनुव्रताः। विशाखयूपभूपालपालितास्तापवर्जिताः। ब्राह्मणाः कल्किमालोक्य परां पीतिमुपागताः। ततोविष्णुयशाः पुत्रं धीरं सर्वगुणाकरम्। कल्किं कमल-पत्राक्षं प्रोवाच पठनादृतम्। तात! ते ब्रह्मसंस्कारं यज्ञ-सूत्रमनुत्तमम्। सावित्रीं वाचयिष्यामि ततो वेदान पठि-ष्यसि”

२ अ॰। तस्य चरितादिकं कल्किपुराणशब्दे दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्कि¦ m. (-ल्किः) A name of VISHNU, in his future capacity of destroyer of the world, the tenth and last Avatara of descent of the deity, in the four ages of Kalpa. E. कल् to count, कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्किः [kalkiḥ], The tenth and last incarnation of Viṣṇu in his capacity of the destroyer of the wicked and liberator of the world from its enemies; (Jayadeva, while referring to the several axatāras of Viṣṇu, thus refers to the last or Kalki avatāra: म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालम् । केशवधृतकल्किशरीरं जय जग- दीश हरे ॥ Gīt.1.1.) -पुराणम् N. of a Purāna.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्कि m. N. of the tenth incarnation of विष्णुwhen he is to appear mounted on a white horse and wielding a drawn sword as destroyer of the wicked (this is to take place at the end of the four युगs or ages) MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the २१स्त् (१०थ् वा।) अवतार् of Hari, in कलियुग and emperor of the world by name पाराश्रय with याज्ञ- valkya as Purohita. Born of a ब्राह्मण Vis2n2uyas4as in शम्बलग्राम. His horse would be known as Devadatta. Riding on it, Kalki would rid the earth of the unrighteous and implant धर्म again. फलकम्:F1: भा. I. 3. २५; XII. 2. १८-23; M. २७३. २७; २८५. 7; Vi. IV. २४. ९८-101.फलकम्:/F Invoked; फलकम्:F2: भा. VI. 8. १९.फलकम्:/F destroyer of क्ष- triyas who became म्लेच्छस् by character. फलकम्:F3: Ib. X. ४०. २२.फलकम्:/F State of the world then. फलकम्:F4: वा. ९९. ३९०-411; ४२४-29.फलकम्:/F According to the ब्र्। पुराण, his name is विष्नुयाशस्, and son of पराशर: the tenth incarnation of Hari, with Purohita याज्ञवल्क्य. After rooting out [page१-335+ ३६] अधर्म with ब्राह्मण warriors he gives up his ghost at the confluence of the गङ्गा and the यमुना; in the pre- vious birth was Pramiti; would bring round all tribes and wander the world unseen; except vegetation; his life of २५ years' duration and of पराशर gotra; then again अधर्म, disease, etc., at the end of कलि and commence- ment of the कृत युग। फलकम्:F5: Br. III. ७३. १०४-24; ७४. २०६; IV. २९. १३३; M. ४७. २४८-62; वा. ९८. १०४-17.फलकम्:/F Purify the शूद्रस्, cross the ocean and destroy sinners. Then will follow civil strife and the disorder of the world. फलकम्:F6: M. ५४. १९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALKI : The tenth avatāra (incarnation) of Mahā- viṣṇu. The ten avatāras are called Daśāvatāras. Kalki is the last of them. Agni Purāṇa, Chapter 16 says as follows about the incarnation of Kalki:--

Towards the end of Kaliyuga, all people will lose their faith in God and become irreligious. They will accept presents from the wicked. At that time, there will be intermixture of castes. People will become thieves and evil doers. Fifteen divisions of the Veda Vājasaneya alone will become the authoritative document. People, wearing the garb of righteousness, will indulge in unrighteousness. Mlecchas (lowest class of people) assuming the form of Kings will begin feeding upon human beings. At that time Lord Viṣṇu will incarnate as Kalki, the son of Viṣṇuyaśas and the priest of Yājñavalkya and exterminate all mlecchas. He will restore people to cāturvarṇya and the four āśramas and maintain proper standards of conduct. Afterwards the Lord will renounce the form of Kalki and ascend Heaven. Then Kṛtayuga will begin again.

Chapter 190 of Bhāṣā Bhārata supports almost all the above statements. In the light of them, we can gather cer- tain features of Kalki's incarnation when Kaliyuga reaches its zenith. Mahāviṣṇu will be born as a Brāhmaṇa with the name Viṣṇuyaśas, in the village called Śāmbhala. Viṣṇuyaśaṣ will become famous under the name Kalki. He will be the priest of Yājñavalkya. He will create arms and soldiers by his will itself and destroy the wicked. With that Kṛtayuga will commence.

There is difference of opinion as to whether Kalki's incarnation has passed or is yet to come. But in the light of the statements in the Purāṇas, Kalki has not yet come. Mahābhārata, Vana Parva, says that Kaliyuga extends over a period of 4, 32, 000 years. It is now only a little over 5,000 years since it began. Still, more than 4, 26, 900 years have to pass before the end of Kaliyuga. Therefore lakhs of years have still to pass before the incarnation of Kalki.


_______________________________
*2nd word in right half of page 376 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कल्कि&oldid=495402" इत्यस्माद् प्रतिप्राप्तम्