कल्किपुराण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्किपुराण¦ न॰। वेदव्यासप्रणीते अनुभागवते उपपुराण-भेदे तत्र प्रतिपाद्यविषयाश्च यथा-सूतसमीपे शौनकादीनां भविष्यप्रश्नः। शुकस्यकल्किपुराणप्राप्तिविवरणम्। कलेरुत्पत्तिः। कलिविव-रणम्। कलौ आचारभ्रंशः। धरित्र्या सह देवानांब्रह्मलोकगमनम्। ब्रह्मलोकवर्णनम्। ब्रह्मसमीपे कले-र्दीषकीर्त्तनम्। ब्रह्मणा सह देवानां गोलोके गमनम्। विष्णुसमीपे कलिव्र्त्तनिवेदनम्। विष्णोर्विष्णुयशसोगृहे अवतारतयाविर्भावाङ्गीकारः। विष्णुयशसः पत्न्याः[Page1814-b+ 38] सुमत्या गर्भः। विष्णौ जाते देवानां हर्षः। विष्णोश्च-तुर्भुजमूर्त्तिपरिहारपूर्वकं मानुषरूपधारणम्। रामकृप-व्यासद्रौणीनां कल्किदर्शनार्थमागमनम्। कल्केर्नामक-रणम्। कल्केरुपनयनकाले पितुरुपदेशः। कल्केर्गुरु-कुलवासार्थं यात्रा जामदग्न्यप्राप्तिश्च। कल्केर्वेदा-ध्ययनं धनुर्वेदशिक्षा च। गुरुदक्षिणादानाभिलाषः। कल्केर्विल्वोदकेश्वरशिवदर्शनं तत्स्तुतिश्च। शिवया शिव-स्याविर्भावो वरदानञ्च। शङ्करात् कल्केः करवालाशुगतु-रङ्गप्राप्तिः। कल्केर्गृहप्रत्यागमनम्। कल्केराश्रम-धर्म्मोपदेशः। कल्केर्धर्म्मकथनम्। ब्राह्मणलक्षणम्। सिंहलद्वीपवर्णनम्। पद्माया राजकन्याया विवरणम्। शिवात् पद्माया वरलाभः। पद्मायाः स्वयंवरोद्योगः। समागतभूपानां स्त्रीत्वप्राप्तिः। पाद्माया विलापः। कल्-केरादेशेन शुकस्य पद्मासमीपे गमनम्। पद्माशुकसं-वादः। विष्णुपूजाप्रकरणम्। पद्मासमीपे अच्युताव-तारकथनम्। शुकस्य शम्भले प्रतिगमनम्। कल्कि-शुकसंवादः। कल्केः सिंहलगमनम्। पद्मायाः कल्कि-समीपे गमनम्। पद्मायाः कल्किदर्शनम्। कल्कि-दर्शनेन भूपानां पुरुषत्वप्राप्तिः। राजगणकृतकल्किस्तवः। अनन्तस्यागमनम्। अनन्तोपाख्यानम्। अनन्तेनहंसस्य साक्षात्कारः। कल्केराज्ञया विश्वकर्म्मणः शम्भलेपुरीनिर्म्माणम्। कल्केः सस्त्रीकस्य शम्भले प्रत्यागमनम्। कल्केः सुतोत्पत्तिः। बौद्धयुद्धम्। जिनविनाशः। बौद्धजयः। म्लेच्छजयः। म्लेच्छकामिनीभिः कल्केर्युद्धम्। बालखिल्लानामागमनम्। निकुम्भदुहितुराख्यानम्। कुथोदर्य्याः संहारार्थं कल्केर्यात्रा। कुथोदर्य्या बधः। नारदादीनां महर्षीणामागमनम्। मरोरात्मपरिचयार्थंसूर्य्यवंशवर्णनम्। श्रीरामचरितम्। सीतापरित्यागः। सीताया भूतलप्रवेशः। रामस्य स्वर्गारोहणम्। रामस्यवंशावली। मरोरुत्पत्तिविवरणञ्च। चन्द्रवंशे देवा-पेरुत्पत्तिविवरणम्। देवापेर्मरोश्चदिव्यरथप्राप्तिः। कृतयुगस्यागमनम्। मन्वन्तरवर्णनम्। कलिना संग्रा-मोद्योगः। कल्केर्दिग्विजययात्रा। धर्म्मस्य कलिना समा-गमः। कल्किसमीपे धर्मस्यात्मनिवेदनम्। कलिना कल्केःसंग्रामः। मरुदेवापिप्रभृतीनां खशकाम्बोजवर्बरचौला-दिभिः संग्रामः कलिसहचराणां पराभवः। लोकविको-कबधः। कल्केर्भल्लाटनगरगमनम्। शशिध्वजस्य समरो-द्योगः। मूर्च्छितं कल्किमादाय शशिध्वजस्य गृहागमनम्। [Page1815-a+ 38] सुशान्ताया गोतम्। शशिध्वजकन्यया कल्केर्विवाहः। शशिध्वजस्य हरिभक्तिकारणम्। शशिध्वजस्य पूर्वजन्मवृत्ता-न्तकथनम्। भक्तिलक्षणम्। हरिभक्तस्य संग्रामप्रवृत्ति-कारणम्। द्विविदोपाख्यानम्। कृष्णावतारवृत्तान्तः। कल्केः काञ्चनपुर्य्यां प्रवेशः। विषकन्यासंवादः। कल्केरनुचराणां पृथक् पृथक् राज्येऽभिषेकः। कल्केःशम्भले प्रतिगमनम्। सत्ययुगप्रवर्त्तनम्। मायास्तवः। विष्णुयशसो राजसूययज्ञारम्भः। नारदस्यागमनम्। मायाजीवयोः कथोपकथनम्। विष्णुयशसो वनगमनम्। परशुरामस्यागमनम्। रुक्मिणीव्रतकथनम्। कल्केःपत्नीभिर्विहारः। शम्भले देवानामागमनम्। कलकेःस्वर्गारोहणम्। गङ्गास्तोत्रम्। कल्किपुराणस्यानुक्रम-णिका। कल्किपुराणश्रवणादिफलम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्किपुराण/ कल्कि--पुराण n. N. of a पुराण.

"https://sa.wiktionary.org/w/index.php?title=कल्किपुराण&oldid=495403" इत्यस्माद् प्रतिप्राप्तम्