कल्पतरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पतरु¦ पु॰ कर्म्म॰ राहुशिरोवत् त॰ वा।

१ देवतरुभेदेकल्पपादपशब्दे विवृतिः।
“आसीत् कल्पतरुच्छाया-नाश्रिता सुरभिः पथि”
“मेरौ कल्पतरोरिव” रघुः।
“निगमकल्पतरोर्गलितं फलम्” भाग॰

१ ,

१ ,

२ ।

२ स्मृति-निबन्धनभेदे शारीरकसूत्रभाष्यटीकाभामतीव्याख्यान-रूपे

३ ग्रन्थे च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पतरु/ कल्प--तरु m. one of the five trees(See. पञ्च-वृक्ष)of स्वर्गor इन्द्र's paradise fabled to fulfil all desires(See. संकल्प-विषय) , the wishing tree , tree of plenty Hit. Pan5cat. Ragh. i , 75 , xvii , 26

कल्पतरु/ कल्प--तरु m. any productive or bountiful source BhP. i , 1 , 3

कल्पतरु/ कल्प--तरु m. ( fig. )a generous person MW.

कल्पतरु/ कल्प--तरु m. N. of various works

"https://sa.wiktionary.org/w/index.php?title=कल्पतरु&oldid=495409" इत्यस्माद् प्रतिप्राप्तम्