कल्पद्रुम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पद्रुम¦ पु॰ कर्म्म॰ राहुशिरोवत् त॰ वा। देवतरुभेदे। संकल्पविषयफलदातृत्वाच्च तस्य कल्पद्रुमत्वम्
“अनुकूल-यतीन्द्रोऽपि कल्पद्रुमविमूषणैः” कुमा॰।
“नाबुद्धकल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम्” रघुः।
“कल्पद्रुमैरिह विचित्रफलैर्विरेजुः” माघः। कल्पद्रु-कल्पवृक्षादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पद्रुम¦ m. (-मः) A fabulous tree, one granting every thing desired. E. कल्प purpose, and द्रुम a tree; also कल्पद्रु, कल्पवृक्ष, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पद्रुम/ कल्प--द्रुम m. = -तरुabove Ra1jat. Das3. Kum. ii , 39 Pan5cat. iii , 10

कल्पद्रुम/ कल्प--द्रुम m. N. of various works([See. कवि-क्and शब्दक्])

"https://sa.wiktionary.org/w/index.php?title=कल्पद्रुम&oldid=495410" इत्यस्माद् प्रतिप्राप्तम्