कल्पित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पितः, पुं, (कल्प्यते सज्जीक्रियते असौ । कृप् + णिच् + कर्म्मणि क्तः ।) सज्जितहस्ती । इति हेम- चन्द्रः ॥ रचिते त्रि ॥ (यथा, महानिर्व्वाणोक्ता त्मज्ञाननिर्णये । “ब्रह्मादितृणपर्य्यन्तं मायया कल्पितं जगत् । सत्यमेकं परं ब्रह्म विदित्वैवं सुखी भवेत्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पित¦ त्रि॰ कृप--णिच्--क्त। रचिते
“प्रजापतिः कल्पितयज्ञ-भागम्” कुमा॰।
“मदीयसीमपि घनामनल्पगुणकल्पि-ताम्”

२ व्यञ्जिते।
“सप्तभेदकरकल्पितस्वरम्” माघः।
“करेण कल्पितोव्यञ्जितः स्वरोयत्र” मल्लि॰।

३ आरो-पिते च।
“अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः” सूतसं॰।
“किं न पश्यसि संसारं तत्रैवाज्ञान-कल्पितम्” वेदा॰ प्र॰।

४ आरोहणार्थं सज्जितगजे हेमच॰

५ कृत्रिमसंज्ञया परिभाषिते
“तच्चेप्सिततमं कर्म चतुर्द्धान्यत्तु कल्पितम्” वाक्यप॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पित¦ mfn. (-तः-ता-तं)
1. Made, fabricated, artificial.
2. Composed, in- vented.
3. Arranged, put in order.
4. Prepared at once, put together extempore.
5. Brought, conducted.
6. Inferred. m. (-तः) An elephant armed or caparisoned for war. E. कृप् to be able, &c. क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पित [kalpita], a. Arranged, made, fashioned, formed; उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् Ś.3.21; see क्लृप् caus. -तः An elephant armed or caparisoned for war.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पित mfn. made , fabricated , artificial

कल्पित mfn. composed , invented

कल्पित mfn. performed , prepared

कल्पित mfn. assumed , supposed

कल्पित mfn. inferred

कल्पित mfn. regulated , well arranged Ya1jn5.

कल्पित mfn. having a particular rank or order MBh. Mn. ix , 166

कल्पित mfn. caparisoned (as an elephant) L.

कल्पित m. an elephant armed or caparisoned for war W.

"https://sa.wiktionary.org/w/index.php?title=कल्पित&oldid=495426" इत्यस्माद् प्रतिप्राप्तम्