कल्मष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्मषम्, क्ली, (कर्म्म शुभकर्म्म स्यति नाशयति रस्य लत्वे षत्वे च पृषोदरादित्वात् साधुः ।) पापम् । इत्यमरः । १ । ४ । २३ ॥ (यथा, मनुः १२ । २२ । “यामीस्ता यातनाः प्राप्य सजीवो वीतकल्मषः । तान्येव पञ्चभूतानि पुनरप्येति भागशः” ॥) हस्तपुच्छम् । इति त्रिकाण्डशेषः ॥ (मालिन्यम् । यथा, हेः रामायणे २ । ३६ । २७ । “न हि कञ्चन पश्यामो राघवस्यागुणं वयम् । दुर्लभोऽह्यस्य निरयः शशाङ्कस्येव कल्मषम्” ॥)

कल्मषः, पुं, (कर्म्म शुभकर्म्म स्यति नाशयति । कर्म्म + सो + कः । रस्यः लः सस्य षत्वञ्च निपातनात् ।) नरकविशेषः । इति मेदिनी ॥ मलिने त्रि । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्मष नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।1।5

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्मष¦ न॰ कर्म शुभकर्म स्यति सो--क पु॰ षत्वं रस्य लः।

१ पापे
“व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते”
“व्यपेत-कल्लषोऽभ्येति”
“यामीस्तायातनाः प्राप्य स जीवो वीतक-ल्मषः” मनुः।

२ तद्वति त्रि॰ अमरः

३ हस्तपुच्छे न॰ त्रिका॰

४ नरकभेदे पु॰ मेदि॰।

५ मलिने त्रि॰ जटाधरः
“जन्म-न्यृक्षे यदि स्यातां वारौ भौमशनैश्चरौ। स मासः कल्मषोनाम मनोदुःखप्रदायकः” दीपिकोक्ते

६ मासभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्मष¦ mfn. (-षः-षा-शं) Dirty, foul. m. (-षः) A kind of hell, a division of the infernal regions. n. (-षं)
1. Sin.
2. The hand bellow the wrist. E. कर्म्म virtuous or pious action, षो to destory, and क affix; the form is irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्मष [kalmaṣa], a.

Sinful, wicked.

Foul, dirty; व्यरोचत तदा तोयं निर्मलं गतकल्मषम् Rām.1.43.26.

षः, षम् Stain, dirt, dregs.

The hand below the wrist.

Sin; स हि गगनविहारी कल्मषध्वंसकारी H.1.19; Bg.4.3; 5.16; Ms.4.26,12.18,22. -षः Hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्मष n. ( अस्m. BhP. viii , 7 , 43 = कर्मषfr. कर्म+ सो, " destroying virtuous action " Ka1s3. on Pa1n2. 8-2 , 18 )stain , dirt

कल्मष n. dregs , settlings(See. जल-क्)

कल्मष n. darkness

कल्मष n. moral stain , sin MBh. R. BhP. Mn. iv , 260 ; xii , 18 , 22

कल्मष mf( आ)n. dirty , stained L.

कल्मष mf( आ)n. impure , sinful L.

कल्मष n. the hand below the wrist L.

कल्मष mn. a particular hell L.

"https://sa.wiktionary.org/w/index.php?title=कल्मष&oldid=495427" इत्यस्माद् प्रतिप्राप्तम्