कल्माष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्माषः, पुं, (कलयति इति क्विप् कल् । माषयति स्वभाषा अभिभवति अन्यवर्णान् । मष् हिंसायां णिच् + अच् । कल् चासौ माषश्चेति ।) चित्रवर्णः । तद्वति त्रि । इत्यमरः । १ । ६ । १७ ॥ कृष्णपाण्डर- वर्णः । कृष्णवर्णः । (कलं शुभकर्म्म माषयति हिन- स्ति । कल + मष् + णिच् + अच् वा ।) राक्षसः ॥ इति मेदिनी ॥ गन्धशालः । इति राजनिर्घण्टः ॥ (नागविशेषः । यथा, महाभारते १ । ३५ । ७ । “नीलानोलौ तथा नागौ कल्माष शवलौ तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्माष पुं।

नानावर्णाः

समानार्थक:चित्र,किर्मीर,कल्माष,शबल,कर्बुर,शार

1।5।17।1।3

चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे। गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्माष¦ पु॰ कलयति कल--क्विप् कल् माषयति हिनस्तिअन्यवर्ण्णम् स्वभासा चु॰ मष--हिंसायाम् अच् कर्म॰।

१ चित्रवर्णे

२ तद्वति त्रि॰ अमरः
“अश्वांस्ति-त्तिरिकल्माषान्” भा॰ आ॰

९ अ॰। तित्तिरिवच्चित्रवर्णान्इत्यर्थः।
“कल्माषा आग्निमारुताः” यजु॰

२४ ,

७ ।
“कल्माषाः कर्वुरास्त्रयः पशवः आग्निमारुताः षष्ठेयपे” वेददी॰
“कलमाष ऐन्द्राग्न्यः” यज॰

२९ ,

५८ । [Page1826-a+ 38]
“मारुतः कल् माष आग्नेयः कृष्ण” यजु॰

२९ ,

५९ ।

३ कृष्णवर्ण्णे

४ कृष्णपाण्डरवर्णे पु॰

५ तद्वति त्रि॰।

६ राक्षसेच पुंस्त्री स्त्रियां जातित्वात् ङीष् मेदि॰। वर्णवाचित्वेगौरा॰ पाठात् स्त्रियां ङीष्।

७ गन्धशालौ पु॰ राजनि॰।

८ अग्निभेदे भारतम्।
“अग्नीनां वासुदेवेन संसक्तानांमहामृधे!। ते जातवेदसः सर्वे कल्माषः कुसुम-स्तथा। दूहनः शोषणश्चैव तपनश्च महालयः” हरि-वं॰

१८

० अ॰।

९ नागभेदे
“नीलानीलौ तथानागौकल्माषशवलौ तथा” भा॰ आ॰

३५ नागनामोक्तौ।

१० कृष्णविन्द, चिते च।
“कल्माषमित्येके” आश्व॰ गृ॰

४ ,

९ ,

५ ।
“कल्माषो नाम कृष्णविन्दुचितः” नारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्माष¦ mfn. (-षः-षा or -षी-षं) Of a mixed or variegated colour. m. (-षः)
1. A variegated colour.
2. A mixture of black and white.
3. Black.
4. A demon or goblin. f. (-षी) The spotted cow of Jamadagni, the giver of all desires. E. कल् to go, &c. क्विप् affix, कल्, मष् to injure, अण् affix माष; what injures or triumphs over other colours.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्माष [kalmāṣa], a. (-षी f.)

Variegated, spotted; आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषाम् Rām.1.52.2.

Black and white; अश्वांस्तित्तिरकल्माषान् Mb.12.124.12.

षः The variegated colour.

A mixture of black and white. शुक्लगुणः शुक्लः । कृष्णगुणः कृष्णः । य इदानीमुभयगुणः स तृतीयामाख्यां लभते कल्माष इति वा सारङ्ग इति वा Mbh. on P.I.2.31.

A demon, goblin.

The black colour.

A form of Agni.

A kind of fragrant rice. -षी N. of the river Yamunā; अभितः सो$थ कल्माषीं गङ्गाकूले परिभ्रमन् Mb.1.167.5.

The spotted cow of Jamadagni.-षम् Stain. -Comp. -कण्ठः an epithet of Śiva. -पादः N. of a king (सौदास), belonging to the solar dynasty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्माष mf( ई)n. ( Pa1n2. 4-1 , 40 g. गौरा-दिPa1n2. 4-1 , 41 )variegated , spotted , speckled with black VS. TS. S3Br. A1s3vGr2. MBh.

कल्माष mf( ई)n. black L.

कल्माष m. a variegated colour (partly black , partly white) L.

कल्माष m. a रक्षस्L.

कल्माष m. a species of fragrant rice L.

कल्माष m. N. of a नागMBh.

कल्माष m. a form of अग्निHariv.

कल्माष m. N. of an attendant on the Sun (identified with यम) L.

कल्माष m. a kind of deer T.

कल्माष m. N. of शाक्य-मुनिin a former birth

कल्माष m. N. of a river (the यमुना) MBh. i , 6360

कल्माष n. a stain S3Br. vi , 3 , 1 , 31

कल्माष n. N. of a सामन्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalmāṣa : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*2nd word in right half of page p11_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalmāṣa : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*2nd word in right half of page p11_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्माष वि.
(स्त्री.) चित्तीदार, चिह्नयुक्त, कर्बुरवर्णा, चितकबरी, मा.श्रौ.सू. 1.5.1.33; का.श्रौ.सू. 16.2.25 (उत्तरस्य आहवनीयस्यारत्निमात्र उभयतस्तीक्ष्णा वैणवी सुषिरा कल्माष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा); आप.श्रौ.सू. 2०.22.13; बौ.श्रौ.सू. 2.15ः2०; ला.श्रौ.सू. 8.2.6।

"https://sa.wiktionary.org/w/index.php?title=कल्माष&oldid=495428" इत्यस्माद् प्रतिप्राप्तम्