कल्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्या, स्त्री, (कडयति मादयति । कडमदे णिच् अ- घ्न्यादित्वात् यक् टाप् च । डस्य लत्वम । कलयति मादयति वा । कल् + णिच् + यक् टाप् च ।) मद्यम् । इति मेदिनी ॥ शुभात्मिका वाणी । कल्याण- वचनम् । इत्यमरः । १ । ६ । १८ ॥ हरीतकी । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्या स्त्री।

शुभवचनम्

समानार्थक:कल्या

1।6।18।1।2

रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका। अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम्.।

पदार्थ-विभागः : , गुणः, शब्दः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्या [kalyā], 1 Spirituous liquor.

N. of a plant (हरीतकी).

Congratulation. -Comp. -पालः, -पालकः a distiller.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्या f. praise , eulogy T.

"https://sa.wiktionary.org/w/index.php?title=कल्या&oldid=495434" इत्यस्माद् प्रतिप्राप्तम्