कल्याण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणम्, क्ली, (कल्ये प्रातः अण्यते शब्द्यते इति । कल्य + अण् + “अकर्त्तरिचेति” ३ । ३ । १९ । घञ् ।) मङ्गलम् । (यथा, विष्णुपुराणे । १ । १२ । १०२ । “स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्व्वकल्याणसंयुक्तो दीर्घकालञ्च जीवति” ॥) तत्पर्य्यायः । श्वः २ श्रेयसम् ३ शिवम् ४ भद्रम् ५ शुभम् ६ भावुकम् ७ भविकम् ८ भव्यम् ९ कुश- लम् १० क्षेमम् ११ शस्तम् १२ । तद्युक्ते त्रि । इत्य- मरः । १ । ४ । २५, २६ ॥ (यथा, मनुः ८ । ३९२ । “प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे” ॥) स्वर्णम् । इति मेदिनीकरहेमचचन्द्रौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याण नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।25।2।4

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याण¦ न॰ कल्ये प्रातः अण्यते शब्द्यते अण--घञ्।

१ हेम्नि,मेदि॰

२ मङ्गले। अभिप्रेतार्थसिद्धिर्मङ्गलम्
“यस्मिन्नेवकुले नित्यं कल्याणं तत्र वै ध्रुवम्”
“पूज्या भूषयितव्याश्चबहुकल्याणमीप्सुभिः” मनुः।
“तद्रक्ष कल्याणपरम्पराणाम्”
“अन्वमीयत कल्याणं तस्या विच्छिन्नसन्ततिः” रघुःतद्धेतुरपि शङ्खादिकं मङ्गलम्।
“कल्याणानां त्वमसिमहसां भाजनं विश्वमूर्त्ते!” मालतीमा॰।

३ शुभयुक्तेत्रि॰ अमरः।
“कल्याणपञ्चमा रात्रयः कल्याण-पञ्चमीकः पक्षः” सि॰ कौ॰
“उदगयने आपूर्ब्ब-माणे पक्षे कल्याणे नक्षत्रे चौलोपनयनगोदानविवाहाः” आश्व॰ गृ॰

१ ,

४ ,

१ ,
“प्रातिवेश्यानुवेश्यौ च कल्याणेविंशतिद्विजेः” मनुः। स्त्रियां बह्वा॰ वा ङीष्।
“उप-स्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” रघुः।
“उपोपविष्टः कल्याणीः कथाश्चक्रे मनोरमाः” भा॰ व॰

१२


“उवाच चैनं कल्याण्या वाचा नधुरयोर्जितम्” भा॰आ॰

१७

३ अ॰। ङीबन्तः

३ माषपर्ण्ण्याम्

४ गवि च राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याण¦ mfn. (-णः-णी-णं) Happy, well, right, prosperous, lucky. f. (-णी)
1. A cow.
2. A leguminous shrub, (Glycine debilis.) n. (-णं)
1. Good fortune, happiness, prosperity.
2. Gold. E. कल्य healthy, &c. अ to be, to sound, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याण [kalyāṇa], a. (-णा or -णी f.) [कल्ये प्रातः अण्यते शब्द्यते, अण्-घञ्]

Blessed, happy, lucky, fortunate; त्वमेव कल्याणि तयोस्तृतीया R.6.29; Me.111.

Beautiful, agreeable, lovely.

Excellent, illustrious; यत् कल्याणं जिघ्रति तदात्माने Bṛi. Up.1.3.3; Mu.4.4.

Auspicious, salutary, propitious, good; U.2.2; कल्याणानां त्वमसि महतां भाजनं विश्वमूर्ते Māl.1.3.

True, authentic; कल्याणी बत गाथेयम् Rām.5.34.6.

णम् Good fortune, happiness, good, prosperity; कल्याणं कुरुतां जनस्य भगवां- श्चन्द्रार्धचूडामणिः H.1.185; तद्रक्ष कल्याणपरंपराणां भोक्तारमूर्ज- स्वलमात्मदेहम् R.2.5;17.11; Ms.3.6; so ˚अभिनिवेशी K.14.

Virtue.

Festival.

Gold.

Heaven.

A class of five-storeyed buildings; Māna.23.3. 32.

णः An elephant in the fourth decade. Mātaṅga L.5.14,6.6,9.26.

A particular Rāga.

णी A cow.

Holy or sacred cow; उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् R.1.87.

A young cow, heifer; U.4.

A Particular Rāgiṇī. -Comp. -कृत् a.

doing good, beneficial, good; न हि कल्याण- कृत्कश्चिद् दुर्गतिं तात गच्छति Bg.6.4.

propitious, lucky (also कल्याणचारः).

virtuous. -धर्मन् a. virtuous.-पञ्चकः a. horse with white feet and white mouth, a kind of horse; यस्य पादाः सिताः सर्वे तथा वक्त्रे च मध्यमः । कल्याण- पञ्चकः प्रोक्तः सर्वकल्याणकारकः ॥ Śalihotra of भोज. 7. -बीजम् a kind of pulse (Mar. मसुरा). -मल्लः N. of the author of Anaṅgaraṅga. -योगः a kind of astrological योग. -वचनम् a friendly speech, good wishes. -वाचनम् Giving of blessing after the completion of an auspicious कर्म.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याण mf( ई)n. ( g. बह्व्-आदि)beautiful , agreeable RV. S3Br. etc.

कल्याण mf( ई)n. illustrious , noble , generous

कल्याण mf( ई)n. excellent , virtuous , good( कल्याणvoc. " good sir " ; कल्याणि, " good lady ")

कल्याण mf( ई)n. beneficial , salutary , auspicious

कल्याण mf( ई)n. happy , prosperous , fortunate , lucky , well , right RV. i , 31 , 9 ; iii , 53 , 6 TS. AV. S3Br. Nir. ii , 3 MBh. R.

कल्याण m. a particular राग(sung at night)

कल्याण m. N. of a गन्धर्व

कल्याण m. of a prince (also called भट्ट- श्री-kalya1n2a)

कल्याण m. of the author of the poem गीता-गङ्गा-धर

कल्याण m. the plant Glycine Debilis L.

कल्याण m. red arsenic L.

कल्याण m. a particular रागिणी

कल्याण m. N. of दाक्षायणीin Malaya

कल्याण m. N. of one of the mothers attending on स्कन्दMBh. ix , 2625

कल्याण m. N. of a city in the Dekhan and of one in Ceylon

कल्याण m. a river in Ceylon

कल्याण n. good fortune , happiness , prosperity

कल्याण n. good conduct , virtue (opposed to पाप) S3Br. Bhag. R. Ragh. Pan5cat. Mn. iii , 60 , 65 Sus3r.

कल्याण n. a festival Mn. viii , 292

कल्याण n. gold L.

कल्याण n. heaven L.

कल्याण n. N. of the eleventh of the fourteen पूर्वs or most ancient writings of the जैनs L.

कल्याण n. a form of salutation (" Hail! " " May luck attend you! ") , S3a1ntis3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALYĀṆA : A sage. Once certain Aṅgirases including this sage observed sattra (sacrifice) for the attainment of Heaven. But nobody was sure about the Devayāna path which leads to Heaven. So they selected Kalyāṇa to find out the path. He went in search of the Devayāna path and on the way he met Ūrṇāyu, a Gandharva who was in the company of some apsarā women. The gandharva disclosed the Sāma which would enable Kalyāṇa to find out the Devayāna path. On his return, Kalyāṇa told the other Ṛṣis that he had received the Sāma, but he refused to disclose from whom he obtained it. With the help of that Sāma known as Aurṇāyuva, the Aṅgirases attained Heaven, but because of his failure to disclose the whole truth, Kalyāṇa was denied access to Heaven. Besides that, he became a victim to the disease of leprosy. (Pañca- viṁśa Brāhmaṇam).


_______________________________
*9th word in left half of page 378 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalyāṇa is the name, in the Pañcaviṃśa Brāhmaṇa,[१] of an Āṅgirasa who saw the Aurṇāyava Sāman.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याण वि.
सुन्दररूप वाला, शां.श्रौ.सू. 1०.19.2 (4); (प्रजापति के सन्दर्भ से युक्त ‘कल्याण-तनु’ मन्त्र)।

  1. xii. 11, 10. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 68, n. 2.
"https://sa.wiktionary.org/w/index.php?title=कल्याण&oldid=495435" इत्यस्माद् प्रतिप्राप्तम्