कल्याणक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणक [kalyāṇaka], a. (-णिका f.) Auspicious, prosperous, blessed. -णिका Red arsenic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणक mf( इका)n. auspicious , prosperous , happy

कल्याणक mf( इका)n. efficacious

"https://sa.wiktionary.org/w/index.php?title=कल्याणक&oldid=267452" इत्यस्माद् प्रतिप्राप्तम्