कल्याणकृत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणकृत्¦ त्रि॰ कल्याणं शुभं शास्त्रविहितं करोति कृ--क्विप्

६ त॰।

१ शास्त्रविहितकर्म्मकारके
“नहि कल्याणकृत् कश्चि-द्दुर्गतिं तात! गच्छति” गीता

२ कल्याणकरमात्रे च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणकृत्¦ mfn. (-कृत्)
1. Virtuous, good.
2. Propitious, lucky. E. कल्याण, and कृत् who does.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्याणकृत्/ कल्याण--कृत् mfn. doing good , virtuous

कल्याणकृत्/ कल्याण--कृत् mfn. propitious Bhag. vi , 40.

"https://sa.wiktionary.org/w/index.php?title=कल्याणकृत्&oldid=495436" इत्यस्माद् प्रतिप्राप्तम्