कल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्ल, ङ कूजने । शब्दे । अशब्दे । इति कविकल्प- द्रुमः ॥ (भ्वां--आत्मं--अकं--सेट् ।) लद्वयान्तः । ङ कल्लते लोकः अव्यक्तशब्दं करोति शब्दं न करोति वेत्यर्थः । कूजने इति चान्द्रा जौमराश्च ॥ शब्दमात्रे इति केचित् । अशब्दे इति कालापाः । इति दुर्गादासः ॥

कल्लः, त्रि, (कल्लते शब्दं न गृह्लाति इति । कल्ल + अच् ।) बधिरः । इति त्रिकाण्डशेषः । काला इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्ल¦ कूजने अशब्दे च भ्वा॰ आत्म॰ अक॰ सेट्। कल्लते अक-ल्लिष्ट चकल्ले प्रनिकल्लति कल्लः।

कल्ल¦ त्रि॰ कल्ल--अच्। बधिरे त्रिका॰। तस्य शब्दाश्रोतृत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्ल¦ r. 1st cl. (कल्लते)
1. To sound ill or indistinctly.
2. To sound.
3. To be mute.

कल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं) Deaf. E. कल्ल to sound indistinctly, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्ल [kalla], a. Deaf;

˚ता, त्वम् Deafness.

Indistinctness of articulation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्ल mfn. deaf L.

कल्ल mfn. also v.l. for कन्नSee.

"https://sa.wiktionary.org/w/index.php?title=कल्ल&oldid=495440" इत्यस्माद् प्रतिप्राप्तम्