कल्लोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्लोलः, पुं, (कल्ल + बाहुलकात् ओलच् । यद्वा कं जलं लोलं चपलं यस्मात् निपातनात् साधुः ।) महातरङ्गः । वड ढेउ इति भाषा । तत्पर्य्यायः । उल्लोलः २ । इत्यमरः । १ । १० । ६ ॥ (“कालिन्दीजलकल्लोलकोलाहलकुतूहली” ॥ इत्युद्भटः ॥) हर्षः । शत्रौ त्रि । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्लोल पुं।

महातरङ्गः

समानार्थक:उल्लोल,कल्लोल,उत्कलिका

1।10।6।1।2

महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः। पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्लोल¦ पु॰ कल्ल--बा॰ ओलच्, कम् जलं लोलं चपलं यस्माद्वाअत्र नित्यं अनुस्वारस्य लत्वम् नि॰ तस्याननुनासिकत्वं च।

१ महातरङ्गे, अमरः
“कालिन्दीजलकल्लोलकोलाहलकुतू-हली” उद्भटः।
“कल्लोलाः सलिलनिधेरवाप्य-पारम्” माघः

२ हर्षे च

३ वैरिणि त्रि॰ मेदि॰। कल्लोलोऽस्त्यत्र पुष्करा॰ इनि। कल्लोलिन् कल्लोलयुक्तेदेशे नद्यां स्त्री।
“कल्लोलिनीवल्लभमुल्ललङ्घे” महाना॰ सजातोऽस्य तार॰ इतच्। कल्लोलित जातमहातरङ्गे त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्लोल¦ mfn. (-लः-ला-लं) An enemy, hostile, inimical. m. (-लः)
1. A surge, a billow.
2. Joy, happiness, pleasure. E. कल्ल to sound, ओलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्लोल [kallōla], a. Inimical, hostile.

लः A large wave, billow; आयुः कल्लोललोलम् Bh.3.82; कल्लोलमालाकुलम् Bv.1.59.

An enemy.

Joy, happiness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्लोल/ कल्--लोल m. a wave , surge , billow Pan5cat. Bhartr2. etc.

कल्लोल/ कल्--लोल m. an enemy , foe L.

कल्लोल/ कल्--लोल m. joy , happiness , pleasure L.

कल्लोल m. (1. कम्, water , + लोलT. , but according to Un2. i , 67 fr. कल्ल्)a wave , billow Bhartr2. iii , 37 Pan5cat.

कल्लोल m. gambol , recreation L.

कल्लोल m. an enemy L.

कल्लोल mfn. hostile L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of सरमा, and father of four sons. Br. III. 7. ४४१.

"https://sa.wiktionary.org/w/index.php?title=कल्लोल&oldid=495443" इत्यस्माद् प्रतिप्राप्तम्