कवक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवकम्, क्ली, (कवते आच्छादयति विस्तारयति वा ॥ कव् + अच् । संज्ञायां कन् ।) छत्राकम् । यथा, -- “देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि च” ॥ कवकानि छत्राकाराणि । वर्ज्जयेदिति प्रत्येक- मभिसम्बध्यते । इति मिताक्षरायामाचाराध्यायः ॥

कवकः, पुं, (कव + अच् + संज्ञायां कन् ।) कवलः । ग्रासः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवक¦ पु॰ कु--अच् संज्ञायां कन्।

१ ग्रासे,

२ भूच्छत्राके, न॰हेमच॰।
“लशुनं गृञ्जनञ्चैव पलाण्डुं कवकानिचेति” अभक्ष्ये मनुः।
“देवतार्थं हविः शिग्रुं लोहि-तान् व्रश्चनांस्तथा। अनुपाकृतमांसानि विड्ज नि कवकानि[Page1830-a+ 38] च”। अभक्ष्ये याज्ञ॰
“कवकानि छत्राकाराणि” मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवक¦ m. (-कः)
1. A mouthful.
2. A fungus, a mushroom, &c. E. कु to sound, अक aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवकः [kavakḥ], A mouthul. -कम् A mushroom; विड्जानि कवकानि च Y.1.171; Ms.5.5;6.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवक n. a fungus , mushroom Mn. Ya1jn5. Hcat.

कवक n. a mouthful L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २४२.

"https://sa.wiktionary.org/w/index.php?title=कवक&oldid=495448" इत्यस्माद् प्रतिप्राप्तम्