कवकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवकम्, क्ली, (कवते आच्छादयति विस्तारयति वा ॥ कव् + अच् । संज्ञायां कन् ।) छत्राकम् । यथा, -- “देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि च” ॥ कवकानि छत्राकाराणि । वर्ज्जयेदिति प्रत्येक- मभिसम्बध्यते । इति मिताक्षरायामाचाराध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=कवकम्&oldid=125486" इत्यस्माद् प्रतिप्राप्तम्