कवर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवर्ग¦ पु॰ कघटितोवर्गः एकस्थानोत्पत्तिकसमूहः। कखग-घङरूपेषु वर्णेषु तेषां कण्ठस्थानोत्पत्तिकत्वेन तथात्वम्। ततः वर्गान्तात् भवार्थे शब्दत्वात् छ। कवर्णीय तद्भवे त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवर्ग/ क--वर्ग m. the gutturals (of which कis the first letter) TPra1t. Siddh. (See. वर्ग.)

कवर्ग/ क-वर्ग m. the class of guttural letters TPra1t. (See. वर्ग.)

"https://sa.wiktionary.org/w/index.php?title=कवर्ग&oldid=495459" इत्यस्माद् प्रतिप्राप्तम्