कवल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवलः, पुं, (केन जलेन वलतेचलतीति । वल् + अच् ।) ग्रासः । इत्यमरः । २ । ९ । ५४ ॥ (“त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः । प्रथमकवलभुक्तं सर्पिषा चूर्णमेत- ज्जनयति जठराग्निं वातरोगांश्चं हन्ति” ॥ इति तैद्यकचक्रपाणिसंग्रहे अग्निमान्द्याधिकारे ॥ “व्यसृजन् कवलान्नागा गावोवत्सान् न पाययन्” । इति हेःरामायणे । २ । ४१ । ९ ॥) मत्स्यविशेषः । इति शब्दचन्द्रिका ॥ वेले माच इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवल पुं।

ग्रासः

समानार्थक:ग्रास,कवल

2।9।54।2।5

मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।

पदार्थ-विभागः : खाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवल¦ पु॰ केन जलेन वलते वल{??}चलने अच्।

१ ग्रासे
“मुस्ता-प्ररोहकनलावयवानुकीर्णम्”
“आस्वादवद्भिः कवलैस्तृणा-नाम्” रघु॰ रोगनाशार्थं भावप्र॰ उक्तेदव्यभेदस्य

२ क्रियाभेदे[Page1831-a+ 38] च। तत्करणविधिगुणौ भावप्र॰ उक्तौ यथा।
“वातपित्त-कफघ्नस्य द्रव्यस्य कवलं मुखे। अर्द्धं निक्षिप्य संचर्व्यनिष्ठोयेत् कवले पिधिः। कवलः कुरुते काङ्क्षां भक्ष्येषु,हरते कफम्। तृष्णां शौचं च वैरस्यं दन्तचालञ्च नाश-येत्”। केजले वलते अच्। (वेल्यामाच्)

३ मत्स्यभेदे शब्दच॰पुंस्त्री स्त्रियां जातित्वात् ङीष्। लस्य ङीवा। कवडोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवल¦ m. (-लः)
1. A mouthful.
2. A kind of fish, commonly Baliya.
3. An astringent wash for cleaning the mouth, a gargle. E. क the head, water, &c. and वल to be strong, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवलः [kavalḥ] लम् [lam], लम् [केन जलेन वलते चलति, वल्-अच् Tv.]

A mouthful; आस्वादवद्भिः कवलैस्तृणानाम् R.2.5;:9.59; कवलच्छेदेषु संपादिताः U.3.16.

A gargle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवल m. ( n. ?) a mouthful (as of water etc. )

कवल m. a morsel MBh. R. Ragh. Mn. Bhartr2.

कवल m. a wash for cleansing the mouth , gargle Sus3r.

कवल m. a kind of fish (commonly Baliya) L.

"https://sa.wiktionary.org/w/index.php?title=कवल&oldid=495460" इत्यस्माद् प्रतिप्राप्तम्