कवारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवारी [kavārī], a. Ved. Selfish, stingy; a mean or contemptible enemy; न कवारिभ्यो न हि ते पृणन्ति Rv.1.17.3.

"https://sa.wiktionary.org/w/index.php?title=कवारी&oldid=495469" इत्यस्माद् प्रतिप्राप्तम्