कवि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविः, पुं, (कवते सर्व्वं जानाति सर्व्वं वर्णयति सर्व्वं सर्व्वतो गच्छति वा । कव् इन् । यद्वा कुशब्दे + “अचः इः” । उणां ४ । १३८ । इति इः ।) ब्रह्मा । इति हेमचन्द्रः ॥ (अयमादिकविः यथा, “तेने ब्रह्महृदा य आदिकवये” इति भागवते । १ । १ ॥) “वाल्मीकिमुनिः । (एकोऽभून्नलिनात् ततस्तु पुलिनात् वल्मीकतश्चापरस्त एव प्रथिताः कवीन्द्रगुरवस्तेभ्यो नमस्कुर्म्महे” । इत्युद्भटः ॥) शुक्राचार्य्यः । (यथा महाभारते १ । ६६ । ४२ । “ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान् भृगुः । भृगोः पुत्त्रः कविर्विद्वान् शुक्रः कविसुतो ग्रहः” ॥) मृर्य्यः । काव्यकरः । (यथा रघुः १ । ३ । “मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम्” ॥) ग्वलीने स्त्री । इति मेदिनी ॥ (विष्णुः । यथा महामारते १३ । १४९ । २७ । “वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः” ॥) कल्किदेवस्य ज्येष्ठम्राता । यथा, -- “कल्केर्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः । तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः” ॥ इति कल्किपुराणे २ अध्यायः ॥ * अपि च । “विशाखयूपभूपालः प्रायात् साधुजनप्रियः । कल्किं द्रष्टुं हरेरंशमाविर्भूतञ्च सम्भले ॥ कविं प्राज्ञं सुमन्त्रञ्च पुरस्कृत्य महाप्रभम् । गार्ग्यभर्ग्याविशालैश्च ज्ञातिभिः परिवारितम् । विशाखयूपो ददृशे चन्द्रं तारागणैरिव” ॥ इति तत्रैव ३ अध्यायः ॥ * ॥ चौरयोद्धा । यथा । “वेधस्थाने रणे भङ्गो दुर्गे खण्डिः प्रजायते । कविप्रवेशनं तत्र योधाघातश्च तत्र वै” ॥ इति सर्व्वतोयद्रचक्रे ज्योतिस्तत्त्वम् ॥

कविः, त्रि, (कवते श्लोकान् ग्रथते वर्णयति वा । कव् + इन् ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा मनुः २ । १५१ । “अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः” ॥)

कविः, स्त्री, (कवति शब्दायते इति । कुशब्दे “अच् इः” । उणां । ४ । १३८ इति इः । अश्वमुखे श- ब्दायमानत्वात्तथात्वम् ।) खलीनः । इति मेदिनी । लागाम् इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवि पुं।

शुक्राचार्यः

समानार्थक:शुक्र,दैत्यगुरु,काव्य,उशनस्,भार्गव,कवि

1।3।25।1।6

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, आत्मा, ऋषिः

कवि पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।2।7

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवि¦ पु॰ कव--वर्णने गतौ कु--शब्दे वा इन्। क्रान्तदर्शिनि--सर्वज्ञे--

१ ब्रह्मणि हेमच॰। तस्यसर्वगत-त्वात् सर्व्वज्ञत्वात् क्रान्तदर्शित्वाच्च तथात्वम्।
“कविर्म-नीषी परिभूः स्वयम्भूः”

१ शा॰
“कविः क्रान्तदर्शी सर्व्वदृक्
“नान्यतोऽस्ति द्रष्टा” इति श्रुतेः” शाङ्ख॰ भा॰।
“कविं पुरा-णमुनुशासितारम्” गीता।

२ स्तुत्ये
“होता वा देव्या कवी” यजु॰

२८ ,

३० ।
“पृथग्बरजं भेषजंबकविम्” यजु॰

२८ ,

३४ ।

३ वाल्मिके मुनौ तस्य प्रथमं काव्यकर्त्तृत्वात् तथा-त्वम्।

४ कविताकारके
“मन्दः कवियशःप्रेप्सुः” रघुः
“नैकमोजः प्रसादी वा रसभावविदः कवेः” माघः।
“इदं कविभ्यः पूर्वेभ्यो नमोवाक प्रशास्महे” उत्तर॰ च॰(काव्यम्)
“कविः कुर्व्वन् कीर्त्तिं प्रीतिञ्च विन्दति” चन्द्रा॰।
“एकोऽभून्नलिनात् परश्च पुलिनात् वल्मीकत-श्चापरस्ते सर्वे कवयस्त्रिलोकगुरवस्तेभ्यो नमस्क महे” [Page1832-a+ 38] उद्भटः।
“रवेः कवेः किं समरस्य सारम्” विदग्धमु॰।

५ भृगुसुते ऋषिभेदे

६ तत्पुत्रे शुक्राचार्य्येतस्य कविपुत्र-त्वेऽपि जन्यजनकयोरभेदोपचारात्तत्त्वम्
“भृगोः पुत्रःकविर्विद्वान् शुक्रः कविसुतो ग्रहः” भा॰ आ॰

६६ अ॰।

७ सूर्य्ये मेदि॰।

८ कल्किदेवस्य ज्यष्ठभ्रातरि
“कल्केर्ज्येष्ठास्त्रयःशूराः कविप्राज्ञसुमन्त्रकाः” इति कल्किशब्दे उदाहृतम्।

९ चौरयोधे
“वेधस्थाने रणे भङ्गो दुर्गे खञ्जिः प्रजायते। कविप्रवेशनं तत्र योधाघातश्च तत्र वै” ज्यो॰ त॰।
“{??}विश्चौरयोद्धा” रघु॰।

१० खलीने स्त्री मेदि॰। वा ङीप्।

११ क्रान्तदर्शिनि त्रि॰।
“ऊर्ण्णासूत्रेण कवयोवयन्ति” यजु॰

१९ ,

८ ।
“कवयः क्रान्तदशिनः” वेददी॰

१२ मेधाविनि त्रि॰
“अध्यापयामासपितृन् शिशुराङ्गिरसःकविः” मनुः।
“क ऊ ते शासिता कविः” यजु॰

३३ ,

३९ ।
“कविर्मेधावी” वेददी॰।

१३ चाक्षुषमनोः वैराजप्रजापतेःकन्याजातसुतभेदे पु॰।
“कन्यायां भरतश्रेष्ठ! वैराजस्यप्रजापतेः। ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः” हरिवं॰

२ अ॰।

१४ स्तोतरि त्रि॰
“इन्द्रमग्निं कविच्छदा” ऋ॰

३ ,

१२ ,

३ ।
“कविच्छदा कवीनां स्तोत्रृणामुचित-फलप्रदानेनोपच्छन्दकौ” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवि¦ mfn. (-विः-विः or -वी-वि) Learned, wise. m. (-विः)
1. A poet.
2. The sun.
3. SUKRA, the regent of the planet Venus, and preceptor of [Page168-a+ 60] the demons.
4. A name of VALMIKI, the author of the Ramayana, the inventor of poesy.
5. A name of BRAHMA. f. (-विः-वी) The bit of a bridle, or the reins altogether; also कविका। E. कु to sound, to celebrate, and इन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवि [kavi], a. [कु-इ Uṇ.4.138]

Omniscient; Mb.1.5. 27; कविं पुराणमनुशासितारम् Bg.8.9; Ms.4.24.

Intelligent, clever, wise; कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम् Bhāg.7.13,1.18.

Thinking, thoughtful.

Praiseworthy.

विः A wise man, a thinker, a sage; कवीनामुशना कविः Bg.1.37; Ms.7.49,2.151.

A poet; तद् ब्रूहि रामचरितं आद्यः कविरसि U.2; मन्दः कवियशः- प्रार्थी R.1.3; इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे U.1.1; Śi.2.86.

An epithet of Śukra, the preceptor of the Asuras; कविरिव वृषपर्वणः K.56.

Vālmīki, the first poet.

Brahmā; Bhāg.5.18.6.

The sun. -f. The bit of a bridle; see कविका. -Comp. -ज्येष्ठः an epithet of Vālmīki, the first poet. -पुत्रः an epithet of Śukra.

राजः a great poet; श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतम् occurring in the last verse of every canto of Naiṣadha Charita.

N. of a poet, author of a poem called राघवपाण्डवीय. -रामायणः an epithet of Vālmīki.-समयः convention of Poets.

कवि [kavi] वी [vī] यम् [yam], (वी) यम् The bit of a bridle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवि mfn. (1. कूSee. 2. कव, आकूत, आकूति, काव्यNaigh. iii , 15 Nir. xii , 13 Un2. iv , 138 )gifted with insight , intelligent , knowing , enlightened , wise , sensible , prudent , skilful , cunning

कवि m. a thinker , intelligent man , man of understanding , leader

कवि m. a wise man , sage , seer , prophet

कवि m. a singer , bard , poet (but in this sense without any technical application in the वेद) RV. VS. TS. AV. S3Br. i , 4 , 2 , 8 Kat2hUp. iii , 14 MBh. Bhag. Bha1gP. Mn. vii , 49 R. Ragh.

कवि m. N. of several gods , ( esp. ) of अग्निRV. ii , 23 , 1 ; x , 5 , 4 , 3 ; iii , 5 , 1 ; i , 31 , 2 ; 76 , 5

कवि m. of वरुण, इन्द्र, the अश्विन्s , मरुत्s , आदित्यs

कवि m. of the सोम

कवि m. of the सोमpriest and other sacrificers

कवि m. (probably) N. of a particular poet

कवि m. See. अङ्गिरस्( Mn. ii , 151 ) and उशनस्( Bhag. x , 37 )

कवि m. of the ancient sages or patriarchs (as spirits now surrounding the sun)

कवि m. of the ऋभुs (as skilful in contrivance)

कवि m. of पूषन्(as leader or guider)

कवि m. N. of a son of ब्रह्माMBh. xiii , 4123 , 4142-4150

कवि m. of ब्रह्माW.

कवि m. of a son of भृगुand father of शुक्रMBh. i , 2606 (See. 3204 ; Bha1gP. iv , 1 , 45 and Kull. on Mn. iii , 198 )

कवि m. that of शुक्र(regent of the planet Venus and preceptor of the demons) Ra1jat. iv , 495

कवि m. of the planet Venus NBD.

कवि m. of the sons of several मनुs Hariv. Bha1gP. VP.

कवि m. of a son of कौशिकand pupil of गर्गHariv.

कवि m. of a son of ऋषभBha1gP.

कवि m. of वाल्मीकिL.

कवि m. a keeper or herd RV. vii , 18 , 8

कवि m. ( fig. )N. of the gates of the sacrificial enclosure TS. v , 11 , 1 , 2 (See. कवष्)

कवि m. the sun W.

कवि m. of various men

कवि m. the soul in the सांख्यphilosophy Comm.

कवि m. a cunning fighter L.

कवि m. an owl L.

कवि f( इस्, or ईW. ). the bit of a bridle L.

कवि f( इस्, or ईW. ). the reins(See. कविका) W.

कवि f( इस्, or ईW. ). a ladle(See. कम्बि) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of कृष्ण and कालिन्दी. भा. X. ६१. १४; ९०. ३४.
(II)--a son of दक्षिना and यज्ञ; a तुषित god. भा. IV. 1. 7-8.
(III) a son of भृगु (प्राण--Burnouf) and father of the great शुक्राचार्य. भा. IV. 1. ४५.
(IV)--a son of प्रीयव्रत and बर्हिष्मति. Re- mained a bachelor all life, being engaged in आत्मविद्या। भा. V. 1. २५-26.
(V)--a son of ऋषभ and a भागवत। A sage who expounded to Nimi the भागवत धर्म। भा. V. 4. ११; XI. 2. २१, ३३-43[1].
(VI)--a surname of ब्रह्मा. भा. VII. 9. ३४.
(VII)--a son of श्राद्द्रदेव and श्रद्धा. भा. IX. 1. १२.
(VIII)--a son of Vaivasvata Manu. Left kingdom and its pleasures, and became devoted to Hari. Attained Parabrahman at an early age. भा. IX. 1. १२; 2. १५. [page१-339+ २५]
(IX)--a son of दुरितक्षय. भा. IX. २१. १९.
(X)--is उशीराग्नि; the Agni who married स्वधा; after him came काव्यस्. Br. III. १०. ८५; वा. २९. २९.
(XI)--the father of Bhautya. Br. IV. 1. ५१.
(XII)--a god of सुतार group. Br. IV. 1. ८९.
(XIII)--a sage of the तामस epoch; a मन्त्रकृत्। M. 9. १५; १४५. १०३.
(XIV)--one of the seven sons of कौशिक. B. २०. 3.
(XV)--the son of उरुक्षव and विशाला, became a ब्राह्मण, and one of the three best महर्षिस् among the काव्यस्. M. ४९. ३९.
(XVI)--a son of श्वेत; अवतार् of the २३र्द् द्वापर। वा. २३. २०५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAVI : I. A son of Vaivasvata Manu. Vivasvān was the son of Kaśyapa and Aditi. Vaivasvata Manu was the son of Vivasvān. Manu had sixteen sons who were-- Manu, Yama, Yamī, Aśvinīkumāras, Revanta, Sudyu- mna, Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣta, Karūṣa, Nariṣyanta, Nābhāga, Pṛṣadhra and Kavi.


_______________________________
*5th word in left half of page 402 (+offset) in original book.

KAVI II : There is a reference to a sage named Kavi who was the son of the sage Bhṛgu, in Mahābhārata, Ādi Parva, Chapter 66, Verse 42,. He was among the sages who stole the lotus of Agastya. (M.B. Anuśāsana Parva, Chapter 94, Verse 32).


_______________________________
*6th word in left half of page 402 (+offset) in original book.

KAVI III : An agni who was the fifth son of Bṛhaspati, is named Kavi. This agni is situated in the sea in the form of Baḍavāgni. This agni has two other names also--Udāha and Ūrddhvabhāk. (M.B. Vana Parva, Chapter 219, Verse 20).


_______________________________
*7th word in left half of page 402 (+offset) in original book.

KAVI IV : In Mahābhārata, Anuśāsana Parva, Verse 132, Chapter 85, we find that three persons, namely, Kavi, Bhṛgu and Aṅgiras took their birth from the sacrificial fire at the famous Yāga of Brahmā. Of them Brahmā made Kavi his own son. This Kavi had eight sons known as the Varuṇas. One of them was named Kavi and another was named Kāvya.


_______________________________
*8th word in left half of page 402 (+offset) in original book.

KAVI V : Ṛgveda, 1st Maṇḍala, 17th Anuvāka. 116th Sūkta refers to a blind sage named Kavi.


_______________________________
*1st word in right half of page 402 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कवि&oldid=495470" इत्यस्माद् प्रतिप्राप्तम्