कवित्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवित्वम् [kavitvam], 1 Intelligence; कविः कवित्वा दिवि रूपमासजत् Rv.1.124.7.

Poetic skill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवित्व/ कवि--त्व n. intelligence RV. x , 124 , 7

कवित्व/ कवि--त्व n. poetic skill or power or gift Das3. Sa1h. Vet.

"https://sa.wiktionary.org/w/index.php?title=कवित्व&oldid=495475" इत्यस्माद् प्रतिप्राप्तम्