कविराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविराज¦ पु॰ कवीनां राजा कविः राजेव वा टच् समा॰। कविश्रेष्ठे।
“श्रीहर्षं कविराजराजमुकुटालङ्कार हीरःसुतम्” नैषधम्।
“श्रीविश्वनाथकविराजकृतिप्रणीतंसाहित्यदर्पणममुं स्थगितप्रमेयम्” सा॰ द॰ टी॰ रामचरण-श्लोके कविराजशब्दस्य तदर्थतैव चिकित्सके प्रसिद्धेस्तुमूलं न दृश्यतेऽतो न तदर्थकता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविराज/ कवि--राज m. a king of poets Va1m. iv , 1 , 10

कविराज/ कवि--राज m. N. of the author of the राघवपाण्डवीयBa1lar. viii , 20

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAVIRĀJA : A Sanskrit poet who lived in India in the 12th Century A.D. His chief works are “Rāghavapāṇḍa- vīya” and “Pārijātaharaṇa”. His real name was Mādhavabhaṭṭa.


_______________________________
*2nd word in right half of page 402 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कविराज&oldid=495479" इत्यस्माद् प्रतिप्राप्तम्