कव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कव्यम्, क्ली, (कूयते पितृभ्यः । पित्रुद्देशेन दीयते यद- न्नादिकम् । कु + “अचो यत्” ३ । १ । ९७ । इति यत् ।) पित्रन्नम् । पितृसम्प्रदानकान्नम् । इत्यमरः । २ । ७ । २४ ॥ (यथा, मनुः १ । ९५ ॥ “यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किम्भूतमधिकं ततः” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कव्य नपुं।

पित्रन्नम्

समानार्थक:कव्य

2।7।24।2।2

पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्. हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्.।

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कव्य¦ न॰ कवयः क्रान्तदर्शिनः पितरस्तस्येदं यत्, कूयते पितृभ्यः[Page1833-a+ 38] कु शब्दे कर्मणि यत्वा। पित्र्युद्देशेन दीयमानेऽन्नादौअमरः। हव्यकव्यदानपात्रापात्रब्राह्मणानाह स्म मनुः
“श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः। अर्ह-त्तमाय विप्राय तस्मै दत्तं महाफलम्। एकैकमपिविद्वांसं दैवे पित्र्ये च भोजयेत्। पुष्कलं फलमाप्नोतिनामन्त्रज्ञान् बहूनपि। दूरादेव परीक्षेत ब्राह्मणं वेद-पारगम्। तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिःस्मृतः। सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते। एकस्तान् मन्त्रवित् प्रीतः सर्व्वानर्हति धर्म्मतः। ज्ञानो-त्कृष्टाय देयानि कव्यानि च हवींषि च। न हि हस्ता-वसृग्दिग्धौ रुधिरेणैव शुध्यतः। यवतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित्। तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्य-योगुडान्। ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथाऽ-परे। तपःस्वाध्यायनिष्ठाश्च कर्म्मनिष्ठास्तथाऽपरे। ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः। हव्यानि तुयथान्यायं सर्व्वेष्वेव चतुर्ष्वपि। अश्रोत्रियः पिता यस्यपुत्त्रः स्याद्वेदपारगः। अश्रोत्रियो वा पुत्रःस्थात् पिता स्याद्वेदपारगः। ज्यायांसमनयोर्वि-द्यात् यस्य स्याच्छ्रोत्रियः पिता। मन्त्रसम्पूजनार्थन्तुसत्कारमितरोऽर्हति। न श्राद्धे भोजयेन्मित्रं धनैःकार्य्योऽस्य संग्रहः। नारिं न मित्रं यं विद्यात् तं श्राद्धेभोजयेद्द्विजम्। यस्य मित्रप्रधानानि श्राद्धानि चहवींषि च। तस्यप्रेत्य फलं नास्ति श्राद्धेषु च हविःषुच। यः सङ्गतानि कुरुते मोहाच्छ्राद्धेन मानवः। सस्वर्गाच्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः। सम्भो-जनी साभिहिता पैशाची दक्षिणा द्विजैः। इहैवास्तेतु सा लोके गौरन्धेवैकवेश्मनि। यथेरिणे वीजमुप्त्वान वप्ता लभते फलम्। तथाऽनृचे हविर्द्दत्त्वा न दाता लभतेफलम्। दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः। विदुषे दक्षिणा दत्ता विधिवत् प्रेत्य चेह च। कामंश्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम्। द्विषताहि हविर्भुक्तं भवति प्रेत्य निष्फलम्। यत्नेन भोज-येच्छ्राद्धे बह्वृचं वेदपारगम्। शाखान्तगमथाध्वर्य्युंछन्दोगन्तु समाप्तिकम्। एषामन्यतमो यस्य भुञ्जीतश्राद्धमर्च्चितः। पितॄणां तस्य तृप्तिः स्याच्छाश्वतीसाप्तपौरुषी। एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः। अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः। मातामहंमातुलञ्च स्वस्रीयं श्वशुरं गुरुम्। दौहित्रं विट्पतिं[Page1833-b+ 38] बन्धुमृत्विग्याज्यौ च भोजयेत्। न ब्राह्मणं परीक्षेतदैवे कर्म्मणि धर्म्मवित्। षित्र्ये कर्मणि तु प्राप्ने परीक्षेतप्रयत्नतः। ये स्तेनपतितक्लीवा ये च नास्तिक्रवृत्तयः। तान्हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत्। जटिलञ्चानधीयानंदुर्बलं कितवन्तथा। याजयन्ति च ये पूगांस्तांश्च श्राद्धेन भोजयेत्। चिकित्सकान् देवलकान् मांसविक्रयि-णस्तथा। विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः। प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः। प्रतिरोद्धागुरोश्चैव त्यक्ताग्निर्व्वार्द्धषिस्तथा। यक्ष्मी च पशुपा-लश्च परिवेत्ता निराकृतिः। ब्रह्मद्विट् परिवित्तिश्चगणाभ्यन्तर एव च। कुशीलवोऽवकीर्णी च वृषलीपति-रेव च। पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे। भृतकाध्यापको यश्च भृतकाध्यापितस्तथा। शूद्रशिष्योगुरुश्चैव वाग्दुष्टः कुण्डगोलकौ। अकारणपरित्यक्तामातापित्रोर्गुरोस्तथा। ब्राह्म्यैर्यौनैश्च सम्बन्धैः संयो-गं पतितैर्गतः। अगारदाही गरदः कुण्डाशी सोम-विक्रयी। समुद्रयायी वन्दी च तैलिकः कूटकारकः। पित्रा विवदमानश्च कितवो मद्यपस्तथा। पापरोग्यभि-शस्तश्च दाम्भिको रसविक्रयी। धनुःशराणां कर्त्ता चयश्चाग्रेदिधिषूपतिः। मित्रध्रुक् द्यूतवृत्तिश्च पुत्रा-चार्य्यस्तथैव च। भ्रामरी गण्डमाली च श्वित्र्यथोपिशुनस्तथा। उन्मत्तोऽन्धश्च वर्ज्याः स्युर्व्वेदनिन्दक एवच। हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति। पक्षिणां पोषको यश्च युद्धाचार्य्यस्तथैव च। स्रोतसां भेदकोयश्च तेषाञ्चावरणे रतः। गृहसंवेशको दूती वृक्षारो-पक एव च। श्वक्रीडी श्येनजीवी च कन्यादूषकएव च। हिंस्रो वृषलवृत्तिश्च गणानाञ्चैव याजकः। आचारहीनः क्लीवश्च नित्यं याचनकस्तथा। कृषिजीवीश्लीपदी च सद्भिर्निन्दित एव च। औरभ्रिको माहि-षिकः परपूर्व्वापतिस्तथा। प्रेतनिर्हारकश्चैव वर्जनीयाःप्रयत्नतः। एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाध-मान्। द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत्। ब्राह्मण-स्त्वनधीयानस्तृणाग्निरिव शाम्यति। तस्मै हव्यं न दातव्यंन हि भस्मनि हूयते। अपाङ्क्तदाने यो दातुर्भवत्यूर्द्धंफलोदयः। दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः। अव्रतैयंद्द्विजैर्भुक्तं परिवेत्त्रादिभिस्तथा। अपाङ्क्तेयैयेद-न्यैश्च तद्वै रक्षांसि भुञ्जते। दाराग्निहीत्रसयोगकुरुते योऽग्रजे स्थितो। परिवेत्ता स विज्ञेयः परिवि-[Page1834-a+ 38] त्तिस्तु पूर्व्वजः। परिवित्तिः परीवेत्ता यया च परि-विद्यते। सर्व्वे ते नरकं यान्ति दातृयाजकपञ्चमाः। भ्रातुर्मृतस्य भार्य्यायां योऽनुरज्येत कामतः। धर्म्मे-णापि नियुक्तायां स ज्ञेयो दिधिषूपतिः। परदारेषुजायेते द्वौ सुतौ कुण्डगोलकौ। पत्यौ जीवति कुण्डःस्यान्मृते भर्त्तरि गोलकः। तौ तु जातौ परक्षेत्रेप्राणिनौ प्रेत्य चेह च। दत्तानि हव्यकव्यानि नाश-येते प्रदायिनाम्। अपाङ्क्यो यावतः पाङ्क्त्यान्भुञ्जानाननुपश्यति। तावतां न फलं तत्र दाताप्राप्नोति बालिशः। वीक्ष्यान्धो नवतेः, काणः षष्टेः,श्वित्री शतस्य तु। पापरोगी सहस्रस्य, दातुर्नाशयतेफलम्। यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः। तावतां न भवेद्दातुः फलं दानस्य पौर्त्तिकम्। वेदवि-च्चापि विप्रोऽस्य लोभात् कृत्वा प्रतिग्रहम्। विनाशंव्रजति क्षिप्रमामपात्रमिवाम्भसि। सोमविक्रयिणे विष्ठा,भिषजे पूयशोणितम्। नष्टं देवलोके दत्तम्, अप्रतिष्ठन्तुवार्द्धुषौ। यत्तु बाणिजके दत्तं, नेह नामुत्र तद्भवेत्। भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे। इतरेषुत्वपाङ्क्येषु यथोद्देष्टेष्वसाधषु। मेदोऽसृङ्मांसमज्जास्थिवदन्त्यन्नं मनीषिणः। अपाङ्क्योपहता पङ्क्तिः पाव्यतेयैर्द्विजोत्तमैः। तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्ति-पावनान्। अग्र्याः सर्वेषु वेदेषु सर्व्वप्रवचनेषु च। श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः। त्रिणाचि-केतः पञ्चाग्निस्त्रिसुवर्णः षडङ्गवित्। ब्राह्म्यदेयात्मसन्तानोज्येष्ठसामग एव च। वेदार्थवित् प्रवक्ता च ब्रह्मचारीसहस्रदः। शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः” भाग॰

४ ,

१८ ,

१८ ।
“वत्सेन पितरोऽर्यम्णा कव्यं क्षीर-मधुक्षतेति” पृथिव्याः पितृभिः कव्यरूपक्षीर-दोहनात् तस्य तदन्नत्वम्। कु--शब्दे कर्मणि यत्।

२ स्तुत्ये
“कव्योऽसि कव्यवाहनः” ताण्ड्य॰ ब्रा॰।
“कव्यः स्तुत्यः” भा॰। कवलं कवः कु--भावे अप् कवे साधु यत्।

३ स्तव-साधकेस्तोतरि।
“वीती जनस्य दिव्यस्य कव्यैरधि” ऋ॰

९ ,

९१ ,

२ ।
“कव्यैः कवनसाधुभिः स्तोतृभिः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कव्य¦ n. (-व्यं) An oblation or offering of food to deceased ancestors. E. कु to sound or praise, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कव्यम् [kavyam], (opp. हव्य) An oblation of food to deceased ancestors; एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः Ms.3.147, 97,128. -व्यः A class of manes. कव्यो$सि हव्यसूदन Mbh. on P.VI.4.3.

Comp. वालः fire.

a class of manes. -वाह् m., -वाहः, -वाहनः fire. cf. कव्यवाहनः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कव्य mfn. (= कविKa1s3. on Pa1n2. 5-4 , 30 )wise RV. x , 15 , 9 (at VS. xxii , 2 read कव्याः)

कव्य mfn. a sacrificer , sacrificial priest RV. ix , 91 , 2

कव्य mfn. N. of a class of deities associated with अङ्गिरस्and ऋक्वन्([ Gmn. ; a class of manes]) RV. x , 14 , 3 AV.

कव्य mfn. N. of one of the seven sages of the fourth मन्व्-अन्तरHariv.

कव्य n. (generally in connection with हव्यSee. हव्य-कव्य)" what must be offered to the wise " , an oblation of food to deceased ancestors MBh. Mn.

कव्य Nom. P. कव्यति, to be wise Pa1n2. 7-4 , 39.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कव्य पु.
वह अगिन् जिस पर पशु के अंग पकाये जाते हैं, शां.श्रौ.सू. 6.12.9; आप.श्रौ.सू. 11.15.1; ला.श्रौ.सू. 2.2.25।

"https://sa.wiktionary.org/w/index.php?title=कव्य&oldid=495487" इत्यस्माद् प्रतिप्राप्तम्