कश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं-- सेट् ।) कशति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश¦ शब्दे अक॰ वोप॰ गतौ शासने च सक॰ पा॰ भ्वा॰ पर॰सेट्। कशति अकशीत्--अकाशीत् चकाश। प्रनि-कशति।
“अन्थोऽनश्नन्नभिचाकशीति” श्रुतिः। यङ्-लुकि लटोरूपम्। उभयपदीत्येके।

कश¦ पु॰ कशति शब्दायते शास्ति ताडयति वाकरणस्य कृर्तृविवक्षया कर्त्तरि कश--अच्। अश्वादेस्ताड-नसाधने चर्म्मवस्त्रादिनिर्मिते पदार्थभेदे (चावुक)
“सराजा तं कशेनाताडयत्” मा॰ व॰

१९

६ अ॰। अमरेअस्य स्त्रीत्वमाह।
“जघान कशया मोहात्तदा राक्षस-वन्मुनिम्” भा॰ आ॰

१७

७ अ॰।
“सम्यक्कशात्रय-विचारवता नियुक्तः” माघः

५ ,

१० श्लो॰ व्या॰ मल्लि॰। (
“अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषुयथासङ्ख्यं मृदुसमनिष्ठुरद्वित्रिरूपं त्रितयन्तस्य विचारः
“एतेषु निमित्तेषु अङ्गेष्वेवन्ताड्यः” इति विमर्षः तद्वतातज्ज्ञेन। यथाह भोजः
“मृदुनैकेन घातेन दण्ड-कालेषु ताडयेत्। तीक्ष्णं मध्यं पुनर्द्वाभ्याञ्जघन्यन्नि-ष्ठुरैस्त्रिभिः। उपवेशेऽथ निद्रायां स्खलिते दुष्ट-चेष्टिते। बडवालोकनौत्सुक्ये बहुगर्व्वितह्रेषिते। सन्त्रासेच दुरुत्थाने विमार्गगमने भये। शिक्षात्यागस्य समयेसञ्जाते चित्तविभ्रमे। दण्डः प्रयोज्यो वाहानां कालेषुद्वादशस्वपि। ग्रीवायाम्भीतमाहन्यात् त्रस्तञ्चैव चवाजिनम्। विभ्रान्तचित्तमधरे त्यक्तशिक्षञ्च ताडयेत्। प्रह्रेषितं स्कन्धवाह्वोर्बाडवालोकिनं तथा। उपवेशे चनिद्रायां कटिदेशे च ताडयेत्। दुश्चेष्टितं मुखे हन्या-दुन्मार्गप्रस्थितं तथा। जघने स्खलितं हन्यान्नेत्रमार्गे[Page1835-a+ 38] दुरुत्थितम्। यः कुण्ठप्रकृतिर्वाजी तं सर्वत्रैव ताडयेत्” इति। अधिकमश्वशब्दे उक्तम्। मांसरोहिण्यां स्त्री भावप्र॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश¦ r. 1st cl. (कशति-ते) To kill, to hurt.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशः [kaśḥ], A whip (usually in pl.). -शा A whip; इदानीं सुकुमारे$स्मिन् निःशङ्कं कर्कशाः कशाः । तव गात्रे पतिष्यन्ति सहास्माकं मनोरथैः ॥ Mk.9.35 (where the word may be m. or f.)

Flogging.

A string, rope.

The mouth.

A quality.

Fat; कशशब्दो मेदसि प्रसिद्धः । यथा कशवाहिनो रथाः मेदोवाहिन इति गम्यते । ŚB. on MS.9.4.22.-Comp. -त्रयम् the three modes of flogging a horse; सम्यक् कशात्रयविचारवता नियुक्तः Śi.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश m. a species of rodent animal VS. TS. (See. कशीका)

कश m. a whip , thong MBh. (See. प्रकश)

कश m. pl. N. of a people BhP. ( ed. Bomb.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaśa is the name of an unknown animal mentioned as a victim at the horse sacrifice in the Yajurveda Saṃhitās.[१]

  1. Taittirīya Saṃhitā, v. 5, 17, 1;
    18, 1;
    Vājasaneyi Saṃhitā, xxiv. 26;
    38. Cf. Maitrāyaṇī Saṃhitā, iii. 14, 7.

    Cf. Zimmer, Altindisches Leben, 84.
"https://sa.wiktionary.org/w/index.php?title=कश&oldid=495488" इत्यस्माद् प्रतिप्राप्तम्