कशा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशा, स्त्री, (कशति शब्दायते ताडयति वा । कश् + करणस्य कर्तृविवक्षया कर्त्तरि अच् टाप् च । ताडयत्यनया वा ।) अश्वादेस्ताडनी । इत्यमरः । २ । १० । ३१ । कोडा चावुक् इति च भाषा ॥ (“जघान कशया मोहात् तदा राक्षसवन्मुनिम्” ॥ इति महाभारते । १ । १७७ । १० ॥) मांस- रोहिणी । इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशा स्त्री।

अश्वादेस्ताडनी

समानार्थक:कशा

2।10।31।1।4

नध्री वध्री वरत्रा स्यादश्वादेस्ताडनी कशा। चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशा¦ f. (-शा)
1. A whip.
2. Whipping, flogging. E. कश् to hurt, अच् and टाप् affixes: also कष।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशा f. ( Naigh. i , 11 Nir. ix , 19 )a whip RV. AV. S3Br. MBh. R. etc. (also written कषाR. BhP. )

कशा f. a rein , bridle S3is3.

कशा f. whipping , flogging W.

कशा f. a string , rope , thong L.

कशा f. face , mouth L.

कशा f. quality L.

कशा etc. See. कश्.

"https://sa.wiktionary.org/w/index.php?title=कशा&oldid=495490" इत्यस्माद् प्रतिप्राप्तम्